SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [ ८ ] प्रायः प्रयोजनं भविष्यति तथाकर्तुमर्हतीति देवनागराक्षरैर्मुद्रयितुम् एकेन मन्मित्रमहाशयेन निवेदितम् । तस्मात् तद्वचनं समाकर्ण्य बहूनां स्वदेशीयानां परदेशीयानामपि प्रयोजनलाभे सार्थकताञ्च समभिचिन्त्य वाराणसी नामके नगरे चौखम्भासंस्कृतपुस्तकालयकार्याध्यक्षाय श्रीमते हरिदास गुप्तमहाशयाय दत्वा देवनागराक्षरैस्तन्मुद्रापितवान् । अलं पल्लवितेन । गुरुभ्यो नमः । शिवमस्तु ॥ श्री शीलस्कन्धस्थविरस्य ॥ लढायां शैलविम्बारामे १६२४ शाके संवत्सरे ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy