SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ लग्नेन रत्नेन च संगुणय्य सेनावाशष्टैरुभयत्र विद्यात् । बुधादिकः शीतकरादिकञ्च वर्षेश्वरं मासयुगं क्रमेण ॥ ६८ ॥ स्रवन्ति सरितः स्वल्पजीमूतानातिवारिदाः । पृथवी सस्यविरला व्यालदंष्ट्रिसमाकुला ॥ ६९ ॥ पित्तं कुप्यति सीदन्ति तापसाः सहगोकुलैः। नभोमलिनवद् दृश्यं तीव्र तपति भास्करः ॥ ७० ॥ नृपाः युधिबलैराढ्याः देशान् नीन्त परस्परम् । संवत्सरे च मासे च वारे च द्वादशात्मनः ॥ ७१ ॥ इति संवत्सरफलम् ॥ दक्षिणायनमुशन्ति भास्वतः कर्कटादिमकरादि वा परम् । उक्तकालसममेव वा परं तन्नित्तिरणघान्यथा यथा॥१॥ कलहाय भवेद् भानू रजतादर्शवन्मधौ । भयाय घर्म रक्ताभः श्वेतो वर्षस्य दृष्टिकत् ॥२॥ धूसरः शरदि क्रूरो हेमन्त कणिकारवत् । रोगकृच्छिशिरे पिङ्गश्चोरशत्रुभयावहः ॥ ३ ॥ शिरीषपुष्पवत् सद्यो दृष्टिकाले मुटष्टिकृत् । धत्ते चन्द्रापिच्छाभो द्वादशाब्दमवग्रहम् ॥ ४ ॥ श्यामः कीटभयं भष्मसाहक परबलागमम् । शशिवत् सकलक्षोभं विदधाति दिवाकरः ॥ ५ ॥ उल्कया यदि च विद्यदादिना तिग्मरश्मिरुदयाचलस्थितः १ शेना । २ वासविभुम् । ३ वृएिकालेषु च । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy