SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ * ) द्रा प्रवर्त्तितं वर्षे स्वस्ववीजेन ताडयेत् । विभज्य विम्बयोगेण लब्धा लिप्तादयस्ततः ।। २३ ।। शरोभयाये नागानां नागवंनिशिनिर्द्दयम् । परेचोल इतिन्वादि क्रमात् स्युवजिराशयः ॥ २४ ॥ तदेतद्योजयेद् भौमबुधभास्करसूनुषु । शोधयेच्चन्द्रचान्द्राच्च जीवभार्गवराहुषु ॥ २१ ॥ युगाब्दं भास्करादीनां भागहारैविभाजयेत् । लब्धा लिप्तादयः प्राग्वत् तेषामृणधनक्रिया ॥ २६ ॥ तुलांशकोरतिज्र्जा यावृत्तीसूनुस्समापुरी | भूभेकचन्द्र इसेते भागहारा यथाक्रमम् || २७ ॥ आर्य्यादिसुतभान्तेषु रवेर्बीजं विशोधयेत् । इदंवा बीजकम्मोक्तं चक्षुस्साम्यप्रतीतये || २८ ॥ ज्ञानतुलां पुरस्कृस सूय्यादीनां यथाविधि । इच्छादि न क्रियां कुर्य्याल्लब्धा भोगविनाडिका ॥ २९ ॥ चतुरो हिममौलिनगः कवयो मुनिकोटिखरः खगविद् ध्वनिना । भयवित्युरगान्तमममी क्रमशो दिनभुक्तिविलिप्तिगणा विहिता ॥ ३० ॥ अभीष्टविघटी हित्वा ज्ञानतुलाव पुरस्थितात् । शेषं भागविनाडीभिस्ताडयित्वा यथाविधि ॥ ३१ ॥ अनुज्ञा तत्परैर्भक्ता ततो लब्धकलादिकम् । एष्य मध्यमतो जह्याद्युञ्जीतातीतमध्यमैः ॥ ३२ ॥ इतिसामान्यविधिनामप्रथमोध्यायः । १ याद्वापवर्त्तितम् । ५ शन्द्र । २ थाना । ६ ज्ञाण । ३ निशियम् । ४ वजे । ७ ज्ञाणं । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy