SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हस्वो गलो गुणधनं कुरुते च पृष्टं हस्वं प्रशस्तशयनं मदनध्वजस्तु । इस्वोनरेश्वरमितः प्रबलाच जङ्घा हस्वीत खर्चकचतुष्टयमेवमाहुः ॥ २८ ॥ मुदीर्घवाहुश्चिरकालजीवी सुदीर्घनेत्रः प्रचुरार्थलाभी। सुदीर्घनासास्थिरमित्रवन्धुलोकप्रियो दीर्घहनुःप्रदिष्टः॥२९॥ दीर्घाङगुलिकापुरुषो बहुयोषित समागमः । इसेवं पञ्चदीर्घानि प्रशस्तानि विचक्षणः ॥ ३०॥ सूक्ष्मान्यगुलिपळणि स्थिरचित्तं प्रकुर्वते । सूक्ष्मा केशाश्चरोमाणि जनयन्ति मुभोगिनम् ॥ ३१ ॥ सूक्ष्ममांसत्वचश्चापि दधते मृदु मानसम् । इसेवं पञ्चसूक्ष्मानि निर्दिष्टानि पुरातनैः ॥ ३२ ॥ कक्ष कुक्षिश्च वक्षश्च नासा स्कन्धो ललाटिका। उन्नता वीर्य्यधान्यश्रीः सुहृच्छक्तिसुखप्रदाः॥ ३३ ॥ रक्तपाणिर्धनाढ्यःस्या द्रक्तपादश्च यानवान् । रक्तनेत्राश्रिया युक्तो रक्ततालुःमुभोजनः ॥ ३४ ॥ बहुमित्रो रक्तनखो रक्तजिह्वश्च बुद्धिमान् । रक्ताधरो वचस्वी स्यादिसेवं रक्तसप्तकम् ॥ ३५ ॥ इति पुरुषलक्षणम् । ललाटे दृश्यते यस्याः तिलकं कुष्णपिङ्गलम् । वज्राकृतिाविमला सा स्यादैश्वर्यभाजनम् ॥ ३६ ।। वामे पयोधरे यस्याः हस्ते कर्णे गलेऽपि वा। माषकस्तिलको वापि सापि लोकेन पूज्यते ॥ ३७॥ १ स्थिर मित्रं । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy