SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ( १०७ ) द्विधा विभिन्ना द्विपकुम्भतुल्य शिरोभवेदन्यबधूरतानाम् ॥ ३ ॥ शतायुषः पञ्च भवन्ति खण्डा रेखाललाटेषु ततः क्रमेण । ऊनं पुनर्विशतिवत्सराणां प्रयेकमायुर्मनुजेषु कुर्यात् ॥ ४॥ ऋज्वी भवेत् क्रूरतरात्मनो भ्रूररोमशा लोभवतो नरस्य । ओष्ठौ तु मध्ये ऽपचितौ सुरक्तौ सुखेन दन्तावरणौ प्रशस्तौ ॥ ५ ॥ दृष्टिस्तु पक्ष्मलपुटापरदारसक्ता माकेकरापिशुनमक्षमर्मज्जुनश्रीः । सङ्ग्रामशूरमरुणा सदयञ्च नीला पिङ्गा तु दुष्टमनसः खलु बुद्बुदामा ॥६॥ आपीनगण्डौ धनिनं दधाते मिथ्यावचःसक्तमरोमसौ तौ । कण्ठोऽतिदीर्घः कृपणो धनाढ्यः सुसङ्गतो इस्वतरश्चं निःस्वः ॥ ७ ॥ जिह्वा करोति विपुला मुधियं कृशा तु मूर्ख दृढार्थपरधीः मुखितञ्च मृद्री । नासाश्रियं वितनुते शुकतुण्डतुल्या भूरिव्ययञ्च किपटा चिरजीवितञ्च ॥ ८ ॥ आसुश्रवा भवति वाङमयपारदृष्टो दीर्घायुषो भवति रोमसकर्णपाली। १ निखम् ॥ २ सुबणश्च ।। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy