________________
॥ श्रीअर्जुनपताका ॥
तथा गुरुमुखात् अटले बृहस्पतिना मुखथी भारती अटले वाणी थाय छे. अत्रणेनो द्वन्द्वसमास करतां लक्ष्मीरक्षणभारती अर्बु वाक्य थाय छे. [ अहिं सातमा गृहमां बाण अटले जैश्वर्यार्थ १५, रक्षार्थे १०, अने विद्यार्थे १९ नो अंक स्थापवो, ] ते लक्ष्मीरक्षण अने वाणी प्राप्त थाय छे. तथा हे देवते अटले हे पद्मावती माता ! आ मंत्रोने रहस्योने गुरुमुखथी जाणीने यावत् व्याख्याथी निश्चय करीने ध्यायामि अटले हुं ध्यान करूं छं. ओ ध्यायामि ५६ श्लोकमां कह्यं नथी तो पण अध्याहारथी ग्रहण करवु ॥ इति काव्यार्थः ॥
॥विंशतियंत्रे नवग्रहादि स्थापना ॥ अथवा खेचराः अटले नव गृहोने जेम यंत्रना नव कोठामा पूर्वादि दिशाओमां स्थापला होय छे, तेवी रीते ३ अंकस्थानोने पण स्थापीने हे पद्मावती देवी ! हुं ध्यान करूं छं. ते ग्रहोनी स्थापना आ प्रमाणे:
मध्ये रविःशशी प्राच्यां । प्रतीच्यां मंगलःस्थितः ॥
गुरुरीशे कविर्याम्ये । कौवेर्यां निश्रितो बुधः ॥ १॥ अर्थ-मध्यमां सूर्य, पूर्वमां चंद्र, पश्चिममां मंगल, ईशानमां गुरु, दक्षिणमां शुक्र, अने उत्तर दिशामा [विंशति यंत्रने विषे] बुध रहेलो छे. ॥१॥
मंदोवायौतमोवन्हौ । नैरुत्यांकेतुराश्रितः ॥
प्रहाणामितिदिग् भागा । न्यस्यतेमुद्रिकादिषु ॥२॥ अर्थ:-वायुकोणमां शनि, अग्निकोणमां राहु, अने नैऋत्यमां केतु रह्यो छ. प्रमाणे मुद्रिका विगेरेमा ग्रहोने ते ते दिशीभागमां स्थपाय छे ॥२॥ अधः स्थलात् उपर्युपरि अंकधरणं कुंडलिन्यागत्यानागाधिष्टितत्वात्
नीचेना स्थानथी उपर उपर कुंडलिनी गति प्रमाणे [प्रदक्षिणा वर्तक्रमथी ] अंकस्थापन करवानुं कारणके अ यंत्र नागाधिष्ठित
Aho ! Shrutgyanam