________________
॥ श्रीअर्जुनपताका ॥
५७
ऐशान्यात्यष्टि १९ रष्टेंदू १८ । वारुण्या मघवादिीश ॥
क्रमप्राप्तोष्टादशांक-स्तत्रभाव्या नवापिते ॥ १२॥ १-१०-९ इतियोजनायां नवक गणनात् यद्वा वाणेति सूत्रे चतुर्दशेभ्यो माणाधिकत्वे १९ गौ ९धूवेत्वन्यथा रुचिरित्युपदेशात् यद्वा वाणोनत्वे ९ यद्वा क्रम प्राप्त १५ मध्ये षडूनत्वे ९ अग्रे विवृत्यनवकथनात् दशशर कला इति सौंदर्यलहरी तेन १० वाणा एकोना ९ इत्यपि यद्वा वाणाः ३ रामस्य १ अर्जुनस्य २ कामस्य ३ तत्र ६ मेलने ९ वाण तद्वतो रभेदोप चारात् अत्र १--७-१ वाण षट् इति ११ एवं २० आयतत्वेपि १-८-११ इति २० तथा १७-१-१-१ एवं २० कोणगणने दशस्थाने शून्यवात् एकोनत्वे ९-११ एवं स्थानद्वयादपि २० योजना भावात् वाण ५ षट् ६ बचनेन एकादशांक इति केचित् तन्नपूर्व एकादशांक भावेन पुनरुक्तदोषात् तेन वाण कथनात् पंच ५ त्रयोवा चतुर्दश स्थाने अंक पार्थक्ये १-४-१५ एवं २० तथा १--७-१-४-१-६ एवं २० तथा १७ पुनर्वाण ३ एवं २० तथा १४-१-५ एवं २० ततो यथा योगं वाणेत्यादि सूत्रं विवरणीयं एव मन्यत्रापि १-७-१२ अथवा १७-१-२ तथा १-३-१६ अथवा १३-१-६ तथा १७ एकोन ४ तदा ३ एवं २० कोणे एकोन ९-१-११ द्वितीय कोणे एकोन ७ तदा ६-१-१३ एवं २० तथा ११ एकोन ६ तथा ५ अधः १--३ एवं २० अनयारीत्या कोष्टांक भेदे अभेदे वा ऊन करणे अधिक करणेवा ज्ञापकं वाणषडिति सूत्रं मंतव्यं ततः एकोन ८ तदा ७ अग्ने १३ एवं २० तथा एकोन २ तदा १-१० एकोन एकाधिक ८ तदा ९ इत्यादिना सर्वत्र समाधिः एवं बहधा यंत्र भावना सर्व कार्य सिद्धि करत्वात् षोडश कोष्ठ चतुस्त्रिंशत् यंत्रवत् एवं १५-१८ इतिस्थानद्वयं सिद्धिः तत एव वाण रूप वसु दिक् दिक् खेच राश्यादिषु इतिकचित्पाठः तेन नववस्त नित्यमपि व्याख्यातं ततोमध्ये दिक् दश देयाः ततोप्युचैः खे आकाशे पशांकस्थानादुपरि राश्यादिषु द्वादश प्रतिषु अंकेषु धृतेषु यंत्रात् अस्मात् ऐश्वर्यात् लक्ष्मी भवति रिपु प्रमुखा निष्टेभ्यो रक्षणं भवति रिपवो वैरिणः मार युगपल्लोकमृत्युः विश्वानि सर्वाणि भयानि
Aho I Shrutgyanam