________________
२०
॥ श्रीअर्जुनपताका ॥ कोणस्थषण्णां ६ त्रिगुणेतरस्थ-द्वयेनयुक्विंशतिकाप्युपैति ॥ कोणद्वयेसप्तगुणेचमध्य । षट्संगतौ सा नविवक्षणीया ॥ १४ ॥ अर्थः-खूणामां रहेला छ ने त्रण गुणा करी मध्यगत बे ने उमेरतां [६-२ ना अंकथीज ६४३-१८+२= ]२० पण थाय छे. तथा खूणामां रहेला बे वडे सातने गुणतां चौद थाय तेमां मध्यगत ६ [ दक्षिणना ६] उमेरतां पण २० थाय परन्तु ओ बे गतिनी अहिं विवक्षा करी नथी।१४॥ प्राच्यांसुरेन्द्रः सहसोमराजो-पाच्यांयमस्तीव्ररुचातिचारुः ॥ पाशीप्रतीच्यांसहशेषनागो। ब्रह्मान्वितः श्रीदइहास्त्युदीच्याम् ॥१५॥ अर्थ:-पूर्व दिशामां सुरेन्द्र सोमराज [ सोम लोकपाल ] सहित जाणवो. दक्षिण दिशिमां कान्तिवडे अति मनोहर यम लोकपाल छे, पश्चिम दिशामां शेषनाग सहित वरुण नामनो लोकपाल देव छे, अने उत्तर दिशामां ब्रह्मा सहित कुवेर नामे लोकपाल छे ॥ १५ ॥ श्रीयंत्रमेतद्विहरजिनानां । नाम्नाधियास्तापरितः परीतम् ॥ सर्वार्थसिध्यादिगुणैः प्रततिं । चिंतामणीव त्रिदशाग्रणीनाम् ॥१६॥ अर्थः-वीस विहरमान जिननो आ विंशतियंत्र नाम वडे तथा बुधिवडे सर्वत्र व्याप्त छे. सर्व अर्थनी सिध्धि आदि गुणोवडे प्रसिद्ध छे, अने देवता ईन्द्रोने पण चिंतामणि रत्न सरखो छे. ॥ १६ ॥
॥ इति विंशति यंत्राम्नायः॥
Aho ! Shrutgyanam