________________
॥ श्रीरावण पार्श्वनाथस्तषम् ॥
दास्त्वज्ज
इन्द्रास्त्वज्जनने जिनेन्दुसहसा सर्वेसमीयुर्भुवि । वैरस्यापि विहाय सर्वमसुरा वैरस्यमभ्यैयरुः इन्द्रैरग्निकुमारकासुरगणैः सत्राभवत्सौहृदम् ।
नक्षत्रस्यततोजनेऽजनिकथा देवद्धिदैवाख्यया ॥८॥ अर्थ:-हे श्री जिनचंद्र ! त्हारा जन्म वखते सर्वे इन्द्रो आ पृथ्वीपा सहसा-शीघ्र आव्या, तेमज पोतानी वैरी देवोनी साथेना वैरनो त्याग करीने सर्वे असुरा-असुरन्द्रो पण आव्या. (सुर अने असुरनो वैर लोक प्रसिध्ध के तेथी अम कह्यु. ) तेमज [ लोक प्रसिद्ध वैरवाळा अवा] इन्द्रोने अने आ कुमारादि असुर देवीने पण अक बीजा साथे परस्पर मित्राई थई, तेथ देवाधिदेवमा नामथी लोकमां नक्षत्रनी कथा प्रसिद्ध थई [ आ कथा श्र बहुश्रुत्तथी जाणवी ] ॥८॥
द्रागविद्रावणमेतिमोहचरट स्तेवीक्षणात्तत्क्षणात् । नामश्रावणभावसौख्यकरणं विश्वेशितस्तावकम् ॥ श्रीमद्रावणपार्श्वमेघविजयाजोतिर्भवन्मूर्तिजां।
नित्यानन्दपदं ददातु विशदं शैवं च दैवं शुभम् ॥ ९॥ अर्थ:-हे प्रभु ! त्हारा दर्शनी तत्क्षण-शीघ्र मोह रुपी चरट-चोर तुर विनाश पामे छे, हे विश्वना ईश ! त्हाहं नाम सांभळवु (त्हारा नामनुं श्रवण ते) पण भावसुखने ( मोक्षसुखने) करनारुं छे. हे श्रीमद् रावणपार्श्व प्रभु मेघना विजयथी उत्पन्न थयेली त्हारी मूर्तिनी ज्योतिः [ मेघने जितना त्हारा शरीरनी कान्ति ] अथवा श्री मेघविजयजी उपाध्याय जे आ स्तोत्रन कर्ता तेमनाथी स्तुति करायली त्हारा शरीरनी कान्ति ] ते निर्मळ, उपद्रव रहित अने शुभदैवरुप अQ नित्यानंदपद ॲटले मोक्षपद आपो॥९॥
। इति श्रीरावणपार्श्वनाथ स्तोत्रम् ॥
Aho ! Shrutgyanam