________________
॥ श्रीअर्जुनपताका ।।
१०१
अर्थ:-श्रीतपागच्छना अधिपति आचार्य श्री विजयप्रभसूरिना सेवक श्री कृपाविजय धैर्यगुणवाळा तेमनो हुँ शिष्य ते श्री अहेत् शासननी शोभा अथवा लक्ष्मी माटे थाओ. ॥ ४९ ॥
श्रीमेघविजयप्राप्तो-पाध्यायपदविश्रुतः॥
भू विश्वेत्यादि काव्यस्य । व्याख्यानं चकृवानिदम् ॥५०॥ अर्थः-प्राप्त थयेला उपाध्याय पदवडे विश्वत-प्रसिद्ध अवो हुं श्रीमेघविजय उपाध्याय तेणे आ “भू विश्व” इत्यादि पदवाळा पद्मावती विंशतियंत्रना काव्यनी विशेषव्याख्या करी ॥ ५० ॥
इति श्री पद्मावतीस्तवन मध्यस्थ भू विश्वेत्यादिकाव्यस्य
विवरणं समाप्तम् .
R
OFEN
Aho ! Shrutgyanam