________________
॥ श्रीअर्जुनपताका ॥
अत्रैवमंका एकाद्या । यावदेकोनविंशतिः॥
एक वेश्मनि सावात् । चितायां पंचषटयोः ॥ ३६ ॥ अर्थः- प्रमाणे जे विंशति यंत्रमा १ थी मांडीने १९ सुधीना अंक यथा योग्य | १०-११-१२ इत्यादि रीते आवे, परन्तु १-२-३ इत्यादि रीते नहि. ओ रीते ] आवे. कारणके अंक कोठामां ५ अने ६ नो अंक सदृश होवाथी अक अकठो आवे छे ( अर्थात् १५--१६ ओ बे अंक अकज कोठामां आवे छे.) ॥ ३६ ॥
पुनःपुनश्चंद्रपदा-दमृतांशोःप्रधानता ॥
पद्मावत्याःसाधनेषु । चक्रेश्वर्यारवेरिव ॥ ३७॥ अर्थः-पुनः पुनः चंद्र-१ नो शब्द [ पद्मावती काव्यमां] आववाथी पद्मावतीना विंशति यंत्रमां चंद्रनी प्रधानता छे, जेम चक्रेश्वरी देवीना यंत्रमा सूर्यनी प्रधानता छ तेनी पेठे. ॥ ३७॥
ततःपंचदशांकस्यां-तर्भावः क्रियतेबुधैः ॥
कलावाचि षोडशांके । सर्वत्र पंचकाश्रयात् ॥ ३८॥ अर्थ:-ते कारणथी विद्वानो कळावाचक ( 'कला' शब्दी ) १६ ना अंकमां सर्वत्र ५ ना अंकनो आश्रय होवाथी १५ ना अंकनो अंतर्भाव को छ । अर्थात् १६ अने १५ओ बे चंद्रनी कळा अने तिथिवाचक होवाथी सदृश गणीने गणितमां तुल्य गणे छे. ] ॥ ३८ ॥
यथैकादशतः पंच-धिकत्वे षोडशोपरि ॥
चतुर्दशोपरितथा । युक्तैवैकोन विंशतिः ॥ ३९ ॥ अर्थः-जेम सातमां कोठाना*११ ना अंकथी चोथा कोठानो १६ नो अंक * एकादशादिषु १-२-३-४-६ पंच पट्रकयोरेकत्वात् ७-८-९-१० इति. ततः ११-१२१३-१४-१५-१६-१७-१८-१९ इत्येकसवी काः अर्थात् ११ थी १९ सुधीनानव अंक ते १ सहित सवे अंक गण..
Aho ! Shrutgyanam