________________
परिशिष्ट-३ : वाचनान्तर तथा आलोच्य-पाठ
तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेण चरित्तेणं अणुत्तरेणं आलएणं अणुतरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवचइयफलपरिनियाणमन्गेणं अप्पाणं भावेमाणस दुवालस संवच्छराई विइक्कंताई। तेरसमस संवच्छरस्स अंतरा वट्टमाणम्स जे से गिम्हाणं दोच्चे मासे चउत्ये पक्खे वइसाहमुद्धे तस्स णं वइसाहमुद्धम्त दसमोए पक्क्षणं पाईणगामिणोए छायाए पोरिसीए अभिमिवट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहत्तेणं जंभियगामस्स नगरस्स वहिया उजुवालियाए नईए तीरे वियावत्तस्स चेईवस्त्र अदूरसामते सामागरम गाहावइस्स कट्टकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडुयनिसिज्जाए आयावणाए आयावेमाणस्स छटणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्वत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाधाए निरावरणे कमिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पले ।
तए णं से भगवं अरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी सदेवमणुयासुरम्स लोगस्स परियायं जाणइ पासइ, मन्वलोए सव्वजीवाण भागई गळि चवणं उववायं तक्क मणो माणसियं भुत्त कर्ड पडिसेविय आविकम्म रहोकम्मं अरहा अरहम्सभागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सव्वलोए सबजीवाणं सवभावे जाणमाणे पारमाणे विहरइ। ४-जम्बूद्वीप प्रज्ञप्ति, वक्ष २ (पत्र १४६) ___तए णं से भगवं समणे जाए ईरिआसमिए जाव परिठ्ठावणिआसमिए मपनमिए वयसमिए कायसमिए मणगुत्ते जाव गुत्तवंभयारी अकोहे जाव अलोहे संते पसते उपसते परिणिबुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे जच्चकणग व जावस्वे आदरिसपडिमागे इव पागडभावे कुम्मो इव गुत्ति दिए पुक्खरपत्तमिव निमवलेवे गगणमिव निरालबगे मणिले इव णिरालए चंदो इन सोमदंसणे सूरो इव तेअंसी विहा इव अपडिवद्धगामी सागरो इव गंभीरे मंदरो इव अकंपे पुढवी विव सव्वफासविसहे जीवो विव अप्पडिहयगइत्ति । परिय णं तस्स भगवतस्स कत्यइ पडिववे, से पडिबंब चउनि भवंति, तंजहा
दव्वो खित्तमो कालो भावओ, दब्बो इह खलु माया मे पिया मे नाया में भगिणी में जाव संगंथसंधुआ मे हिरणं मे सुवण्ण मे जाव उवगर मे, जहवा समासलो तचिते दा अचित्ते वा मीसए वा दब्बजाए सेव तत्स ण भवइ, खितओ गामे वा गरे वा अरने वा खेते वा खले वा गेहे वा अगणे वा एव तस्न न भवइ, कालो पोवे पालवे या मुहुत्ते या महोरो वा पक्खे वा मासे वा उजए वा नपणे वा संवन्द्ररे वा मन्नयरे वा दीहकालपतिवंधे एवं तस्स ण भवइ, भावओ कोहे वा जाव लोहे का भए वा हामे वा एवं तम्ब म भवइ, से णे भगव वासायासवज्ज हेमंतगिम्हानु गामे एगराइए गरे पचराइए वयगपहा