________________
नवमं अभयणं णिसीहिया-सत्तिक्कयं
।
णिसीहिया-एसणा-पदं १-से भिक्खू वा भिक्षुणी वा अभिकखेजा णिसीहियं गमणाए,
सेज' पुण णिसीहियं जाणेज्जासंअंडं 'सपाणं सबीयं सहरियं सउस सउदयं सउत्तिंग-पणगदग-मट्टिय-० मक्कडा-संताणयं, तहप्पगारं णिसीहियं-अफासुयं अणेसणिज्ज 'ति मण्णमाणे
लाभे संते णो चेतिस्सामि' (चएजा ?)। .. २-से भिवखू वा भिक्खुणी वा अभिकंखेज्जा णिसीहियं गमणाए, सेज पुण णिसीहियं जाणेज्जाअप्पंडं 'अप्पपाणं अप्पबीयं अप्पहरियं अप्पोसं. अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय- मक्कडा-संताणयं, .... तहप्पगारं णिसीहियं-फासुयं एसणिज्जं 'ति मण्णमाणे . लाभे संते चेतिस्सामि (चेएजा?)। अस्सि पडियाए-णिसीहिया-पदं
३-'सेज्जं पुण णिसीहियं जाणेजा- अस्सि पडियाए एगं साहम्मियं समुहिस्स पाणाई, भूयाई,
जीवाई, सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज
अणिसह अभिहडं आहटु चेतैति । १-से (अ, क, घ, च, ब)। २-वृत्तौ 'परिगृह्णीयात्' इति संस्कृत-रूपं विद्यते 'चेतिस्सामि' इति पाठ सम्भवतो
लिपिदोषेण जातः । प्रकरणानुसारेणात्र कोप्ठकान्तर्गत पाठो युज्यते। . ३ वृत्तौ 'गृण्हीयात्' इति सस्कृत-रूपं विद्यते 'चेतिस्तामि' इति पाठः सम्मवतो लिपिदोषेण जातः प्रकरणानुसारेणात्र कोष्ठकान्तर्गत पाठो युज्यते ।