________________
२४०
आयार-चूला १ : पचमं अज्झयणं जं चऽण्णे बहवे समण-माहण-अतिहि-किवण-वणीमगा णावकंखंति, तहप्पगारं उज्झिय-धम्मियं वत्थं सयं वा णं जाएज्जा, परो वा से' देजा-फासुयं 'एसणिज्ज' ति
मण्णमाणे लाभे संते° पडिगाहेजा । चउत्था पडिमा । २१-इच्चेयाणं चउण्हं पडिमाणं 'अण्णयरं पडिमं पडिवजमाणे
णो एवं वएजा-मिच्छा पडिवण्णा खलु एते भयंतारो, अहमेगे सम्म पडिवण्णे। जे एते भयंतारो एयाओ पडिमाओ पडिवजित्ताणं विहरंति, जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि, सब्वे वे ते उ जिणाणाए उवट्टिया, अन्नोन्नसमाहीए, एवं च णं
विहरंति । संगार-वयण-पदं २२-सियाणं एयाएं एसणाए एसमाणं परो वएज्जा-आउसंतो!
समणा! एजाहि तुमं मासेण वा, दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा, तो ते वयं आउसो! अण्णयरं वत्थं दाहामो । एयप्पगारं" णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएजा-आउसो! त्ति वा, भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणित्तए, अभिकंखसि मे दाउं? इयाणिमेव दलयाहि ।
१-ण (अ, ब)। २-०य (अ)। ३-तराए (घ, च, छ, ब)। ४-दासामो (अ, च, ब)। ५-तहप्प° (अ)। ६-गार(छ)।