________________
२३८
आयार-चूला १ : पंचमं अभय
वा, मलयाणि वा, पत्तुण्णाणि वा अंसुयाणि वा, चीणंसुयाणि वा, देसरागाणि वा अमिलाणि वा, गज्जलाणि वा, फालियाणि वा, कोयहा (वा?) णि वो, कंबलगाणि वा, पावाराणि वा - अण्णयराणि वा तहप्पगाराई वत्थाई महद्धणमोल्लाई - " अफासुयाई अणेसणिज्जाई ति मण्णमाणे ' लाभे संते णो पडिगाहेज्जा |
१५ - से भिक्खु वा भिक्खुणी वा सेज्जं पुण आईणपाउरणाणि वत्थाणि जाणेज्जा, तंजहा
उट्टाणि वा, पेसाणि वा, पेसलेसाणि वा, किण्हमिगाईणगाणि वा णीलमिगाईणगाणि वा, गोरमिगाईणगाणि वा, कणगाणि वा, कणगकताणि वा, कणगपट्टाणि वा, कणगखइयाणि वा, कणगफुसियाशि वा वग्धाणि वा, विवग्वाणि वा, आभरणाणि वा, आभरणविचित्ताणि वाअण्णयराणि वा तहप्पगाराई आईणपाउरणाणि वत्थाणि● अफासुयाइं अणेसणिजाइ ति मण्णमाणे लाभे संते णो पडिगाहेज्जा |
areपडिमा पद
१६ - इच्याई आयतणाइ उवाइकम्म, अह भिक्खू जाणेज्जा उहि डिमाहि वत्थं एसित्तए ।
१ - वेसरागाणि ( अ ), देसर गि (छ); वेसराणि ( ब ) ।
२ - फलियाणि (क, च, छ, ब ) ।
३---कायहाणि ( अ ), कोहयाणि (घ ) ; निशीथरय १७ उद्देशकस्य चूर्णी 'कोनवाणि' इति पाठो लभ्यते ।
४ -- वा वत्थाणि वा ( क, छ ) 1
५ - उद्दाणि ( अ, क, च, व, वृ), उद्यवाणि (व) . आड्डाणि (छ) । ६- पेणाणि (छ) 1
७ - कणगकताणि ( अ, क, व, च, छ, व), कनककान्तीनि (वृ ) |