________________
२३६
आयार-चूला १ : पंचम अज्झयणं ८-से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा
अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई, भूयाई, जीवाइं, सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठ अभिहडं आह? चेएति । तं तहप्पगारं वत्थं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्ठियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो
पडिगाहेज्जा। समण-माहणाइ-समुद्दिस्स-वत्थ-पद ९-से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेजा
बहवे समण-माहण-अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई, भूयाई, जीवाई, सत्ताई,समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिस अभिहडं आहटु चेएइ। तं तहप्पगारं वत्थं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्टियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वा-अफासुयं
अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा। १०-से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा
बहवे समण-माहण-अतिहि-किवण-वणीमए समुद्दिस्स पाणाई, भूयाई, जीवाइं, सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेएइ ।
चए।