________________
भासा (बीओ उद्देसो)
सुसद्दं सुसद्दे ति वा, 'दुसद्दं दुसद्दे ति वा ''
-
एयप्पगारं भासं असावज्जं ( जाव ४।२२) भासेज्जा ।
३७-एवं' 'रूवाइं ं ं......་कण्हे ति वा, णीले ति वा, लोहिए ति
वा हालिद्दे ति वा, सुकिल्ले ति वा, "सुभिगंधे ति वा, दुब्भिगंधे ति वा, "तित्ताणि वा, कडुयाणि वा, कसायाणि वा, अंबिलाणि वा, महुराणि वा,
• कक्खडाणि वा मउयाणि वा, गुरुयाणि वा, लहुयाणि वा, सीयाणि वा, उसिणाणि वा, णिद्धाणि वा, रुक्खाणि वा ।
गंधाई
रसाई
फासाई
२३३
अणुवो-मिट्ठा-भासि-पदं
३८ - से भिक्खू वा भिक्खुणी वा वंता 'कोहं च माणं च मायं च लोभं च", अणुवीs णिट्टाभासी णिसम्म भासी अतुरियभासी विवेग-भासी समियाए संजए भासं भासेज्जा । ३९ - एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सब्वट्टेहिं समिए सहिए सया एनासि ।
१ -X (च ) ।
कोह्वयणं माण वा ४ (क, घ, च
—त्ति वेमि ।