________________
२२८
आयार-चूला १ चउत्थं अज्झयणं सावज्ज-असावज्ज-भासा-पद २१-से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाइं पासेज्जा,
तंजहावप्पाणि वा, 'फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गलपासगाणि वा, गड्डाओ वा, दरीओ वा, कूडागाराणि वा, पासादाणि वा, णूम-गिहाणि वा, रुक्ख-गिहाणि वा, पव्वय-गिहाणि वा, रुक्खं वा चेइयकडं, थूभं वा चेइय-कडं, आऐसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाओ वा, पणिय-गिहाणि वा, पणिय-सालाओ वा, जाण-गिहाणि वा, जाण-सालाओ वा, सुहा-कम्मंताणि वा, दन्भ-कम्मंताणि वा, बद्ध-कम्मंताणि वा, वक्क-कम्मंताणि वा, वण-कम्मंताणि वा, इंगालकम्मंताणि वा, कट्ट-कम्मंताणि वा, सुसाण-कम्मंताणि वा, संति-कम्मंताणिवा, गिरि-कम्मंताणिवा, कंदर-कम्मंताणिवा, सेलोवट्ठाण-कम्मंताणि वा, भवण-गिहाणि वा-तहावि ताई णो एवं वएज्जा, तंजहासुकडे ति वा, सुठुकडे ति वा, 'साहुकडे ति वा, कल्लाणे ति वा", करणिज्जे ति वाएयप्पगारं भासं सावज्ज 'सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्यकरि छेयणकरि भेयणकरि परितावणकरि
उद्दवणकरिं भूतोवघाइयं अभिकंख° णो भासेज्जा। २२-से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाइं पासेज्जा,
तंजहा
१- साहुकल्लाण ति वा (अछ)।