________________
१४४
आयार-चूला १ : पढमं अज्झयणं ९१-केवली बूया आयाण मेयं
अस्संजए भिक्खु-पडियाए मट्टिओलित्तं असणं वा४ उभिदमाणे पुढवीकार्य समारंभेज्जा, तह तेऊ-वाऊ-वणस्सइ-तस कायं समारंभेजा, पुणरवि ओलिंपमाणे पच्छाकम्मं करेजा । अह भिक्खूणं पुचोवदिट्टा 'एस पइण्णा, एस हेऊ, एस कारणं, एसुवएसे°, जं तहप्पगारं मट्टिओलित्तं असणं वा४ 'अफासुयं
अणेसणिज्जं ति मण्णमाणे° लाभे संते णो पडिगाहेजा। पुढविकाय-पइट्ठिय-पदं ९२-से भिक्खू वा भिक्खुणी वा 'गाहावइ-कुलं पिंडवाय-पजियाए
अणु-पविढे समाणे, सेज्जं पुण जाणेजा-असणं वा४ पुढविकाय-पइट्ठियं तहप्पगारं असणं वा४ "पुढविकायपइट्टियं-अफासुयं "अणेसणिज्ज ति मण्णमाणे लाभे मंते
णो पडिगाहेज्जा। आउकाय-पइट्ठिय-पद १३-से भिक्खू वा भिक्खुणी वा गाहावइ-कुलं पिंडवाय-पडियाए
अणुपविढे समाणे, सेज्जं पुण जाणेजाअसणं वा४ आउकाय-पइट्ठियं
तहप्पगारं असणं वा४ आउकाय-पइट्ठियं-अफासुयं - अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा । अगणिकाय-पइडिय-पट ९४-से भिक्खू वा भिक्खुणी वा गाहावइ-कुलं पिंडवाय
पडियाए अणुपविढे समाणे, सेज्जं पुण जाणेज्जाअसणं वा ४ अगणिकाय-पइट्टियं