________________
अट्ठमं अज्झयणं ( अठ्ठमो उद्देसो) २१-अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं ।
वोसिरे सव्वसो कायं, 'ण मे देहे परीसहा" ॥ २२-जावज्जीवं परीसहा, उवसग्गा 'य संखाय' ।
संवुडे देह-भेयाए, इति पण्णे हियासए ॥ २३-भेउरेसु न रज्जेज्जा, कामेसु बहुतरेसु वि ।
इच्छा-लोभं ण सेवेज्जा, सुहुमं वन्नं सपेहिया ॥ २४-सासएहिं णिमंतेज्जा, "दिव्वं मायं ण सरहे ।
तं पडिवुझ माहणे, सव्वं नूमं विधूणिया ॥ २५-सव्वठेहि अमुच्छिए, आउ-कालस्स पारए । तितिक्खं परमं णच्चा, विमोहन्नतरं हितं ।।
-त्ति वेमि।
१-न मे देह परीसहा, यदि वा-न मे देहे परीमहा (च, वृ)। २-तिति संखाते (क), इति सखया (ता) (ग, घ, छ). इति संखाय (च, वृ)। ३-बहुलेसु (चूपा, वृपा)। ४--इच्छ° (क)। ५-धुव (धुव° ) (क, ख, ग, घ च छ, चूपा वृपा)। ६-दिन्बमाय (ख, घ, च)। ७-सव्वत्थेहिं (चू)।