________________
आयारो ६६-से तत्थ गढिए चिट्टइ भोयणाए । ६७-तओ से ऐगया विपरिसिहं संभूयं महोवगरणं भवइ । ६८-तं पि से एगया दायाया विभयंति,
अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से,
अगार-दाहेण वा से डझइ। ६९-इति से परस्स अट्ठाए कूराई कम्माइं बाले पकुव्वमाणे,
तेण दुक्खेण मूढे विप्परियासुवेइ । ७०-मुगिणा हु एवं पवेइयं । ७१-अणोहंतरा एते, नो य ओहं तरित्तए ।
अतीरंगमा एते, नो य तीरं गमित्तए ।
अपारंगमा एते, नो य पारं गमित्तए । ७२-आयाणिज्जं च आयाय, तम्सि ठाणे ण चिट्ठइ ।
वितह पप्प'ऽखेयन्ने, तम्मि ठाणम्मि चिट्ठइ ।। ७३--उद्देसो पासगस्स णत्थि।। ७४-बाले पुण णिहे काम-समणुन्ने असमिय-दुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ।
--त्ति बेमि।
१-विविह परिसिळं ( क, ख, ग, घ, च)। २-अदत्ताहारा (ख, ग)। ३-अवहर ति (ख, ग)। ४--समूढे (क, घ)। ५-विप्परियासमवेति (ख, ग, घ, च, छ)।