________________
विषय-सूची
...
प्रथमं प्रकरणम्
चर-स्थिर-द्विस्वभावप्रश्नः द्वितीयं प्रकरणम्
केरलीप्रश्नः तृतीयं प्रकरणम्
बीजप्रश्नः चतुर्थं प्रकरणम्
ध्वजादिसर्वोपयोगिप्रश्नफलम् ध्वजादिस्वामिनः अस्ति-नास्तिप्रश्न: लाभाऽलाभप्रश्न: नष्टलाभालाभप्रश्न: दिक्षुनष्टवस्तुज्ञानम् नष्टस्य स्थानान्तरगतज्ञानम् प्रवासि-कुशलप्रश्नः प्रवासि-चर-स्थिरप्रश्नः प्रवास्यागमनप्रश्नः प्रवास्यागमनकालनिर्णयः धातु-जीव-मूलचिन्ताप्रश्नः सुवर्णादिधातुविचारः मुष्टिप्रश्नः मुष्टिगतवस्तुवर्णज्ञानम् कन्यापुत्रजन्मप्रश्नः आयुःप्रमाणम्
http://www.Apnihindi.com