________________
१४
ज्यौतिषप्रश्न फक्षगणना
थ-कारे अर्थहानिश्च स्थानविच्छेद एव च । . अतिसम्भ्रमरोगश्च भवेदेवं न संशयः ॥ ३३ ॥ ब-कारे धर्मलाभश्च सुखमारोग्यमेव च । मुक्तिश्चैव सुखं नित्यं लभते नात्र संशयः ॥ ३४ ॥ -कारे धनलाभश्च सुखमारोग्यमेव च ।
प्राप्नोति भाग्यमतुलं मानवो नात्र संशयः ॥ ३५ ॥ न-कारे भोगसम्प्राप्तिः सर्वलाभो भविष्यति । आरोग्यं सफलं कार्य भवेदत्र न संशयः ॥ ३६ ॥
त - काराक्षर में अर्थ का लाभ निश्चय करके हो, सोभाग्य और दूसरे के द्वारा सब काम का अर्थसाधन हो ।। ३२ ।।
थ - काराक्षर में अर्थ की हानि, स्थान का विच्छेद, विशेष कर के भ्रम रोग की उत्पत्ति हो ॥ ३३ ॥
द- काराक्षर में धन का लाभ, सुख शरीर में हो, निरोगता, अनेक प्रकार के भोग का सुख नित्य ही प्राप्त हो ।। ३४ ।
Wi-Fi का लाभ शरीर में सुख, आरोग्यता हो,
मनुष्य को निःसन्देह अतुल भाग्य अर्थात् बड़े ऐश्वर्य की प्राप्ति हो ।। ३५ ।। न-कारक्षर में अनेक भोग की प्राप्ति, सब वस्तु का लाभ, शरीर में आरोयता, कार्य की सफलता निःसन्देह हो ॥ ३६ ॥
प-कारे धननाशश्च व्याधिबन्धनमेव च ।
उद्वेगः कलहो नित्यं जायते नात्र संशयः ॥ ३७ ॥ फ-कारे धनसम्प्राप्तिः सर्वसम्पत्तथैव च । सर्वकार्याणि सिध्यन्ति नैरुज्यं लभते सुखम् ॥ ३८ ॥ ब-कारे बन्धनं नाशो भविष्यति नृणां ध्रुवम् । प्राप्नोति मरणं नित्यं व्याधिश्चैव विनिविशेत् ॥ ३९ ॥ भ-कारे दृश्यते हा निर्लाभश्चैव भवेत्पुनः । पुत्रो मनोरथप्राप्तिर्भविष्यति न संशयः ॥ ४० ॥ म-कारे निधनं नूनमापदा परमा स्मृता । न च भोगो भवेत्तस्य सर्वं भवति निष्फलम् ॥ ४१ ॥ य-कारे चार्थमाप्नोति धनधान्यसमं फलम् । - सुशोभनं भवेत्तस्य सर्वलाभो भविष्यति ॥ ४२ ॥
http://www.ApniHindi.com