SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६॥ ॥७॥ || ॥९॥ 1900 1॥११॥ |१२|| ॥१३॥ अपर्ण-६ (८५२) एते ते गोयमोवाए केवलीहिं पवेइए जहा विसय-परापूओ सोज्जा सुत्तमिमं मुणी तिं जहा-] (८५३) तवमट्टगुणं घोरं आढयेशा सुदुक्कर जया विसए उदिअंति पडणासण-विसं पिये (८५४) काउं पंधिऊण मरियध्वं नो घरितं विराहए अह एयाइं नसक्किजाता गुरुणो लिंगसमप्पिया (८५५) विदेसे जत्य नागच्छे पउत्ती तत्य गंतूण अनुव्ययं पालेजा नोणं भविया निद्धंधसे (८५६) तागोयम नंदिसेणेणं गिरि-पडणंजाव पत्युयं ताव आयासे इमा वाणी पडिओ विनो मरिज तं (८५७) दिसा-मुहाईजाजोए ता पेच्छे चारणं मुनि अकाले नत्यि ते पचूविसमविस मादितुंगओ (८५८) ताहे वि अण-हियासेहिं विसएहि जाव पीडिओ ताव चिंता समुष्पन्ना जहा किंजीविएण मे (८५९) कुंदेंदु-निम्मलय-रागं तित्थं पावमती अहं उड्डाहतोय सुज्झिस्सं कस्य गंतुमणारिओ (८६०) अहवास-लंछणो चंदो कुंदस्स उण का पहा कलि-कलुस-मल-कलंकेहि वञ्जियं जिन-सासणं (८६१) ताएयं सयल-दालिद्द-दुइ-किलेस-क्खयंकरं पवयणं खिसावितो कस्य गंतूणं सुज्झिई (८६२) दुग्गडेंकं गिरि रोढुंअत्ताणं चुनिमोधुवं जाय विसय-वसेणारं किंचिऽत्युाह करं (८५३) एवं पुणो वि आरोढुं ढंकुच्छिण्णं गिरीयड संबरे किल निरागारं गयणे पुनरवि भाणियं (८६४) अयाले नत्यि ते मछू चरिमं तुज्झ इमं तj ताबद्ध-पुढे मोगहलं येइत्ता संजमं कुरु (८६५) एवं तुजाव वे वारा चारण-समणेहिं सेहिओ ताहे गंतूणं सो लिंगं गुरु-पामूले निवेदिउं (८५६) तं सुत्तत्यं सरेमाणो दूरं देसंतरं गओ तत्याहार-निमित्तेणं वेसाए घरमागओ (८६७) धम्म लाभंजा भणइ अत्य-लाभ विमगिओ तेणा विसिद्धि-जुत्तेणं एवं भवउ त्ति पाणियं (८६८) अद्धन्तेरस कोडीओदविण-जायस्स जातहिं हिरण्ण-युष्टिं दायेउं मंदिरापडिगच्छइ (८६९) उत्तुंग-योर-पणयट्टा गणिया आलिंगिउं दर्द भन्ने किंजासिमंदविणं अविहीए दाउं चुल्लुगा ॥१४॥ ॥१५॥ 1950 ॥१७॥ 11941 ||१९|| ||२०|| ॥२१॥ ||२२|| ||२३| For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy