SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ मानिसीह • Her असन्माणुवसम्म-घोर-दारुण-दुक्खेहिं पनालियस्सेव गोयमा गओ निष्फलो तस्स मणुयजप्मो एवं व गोयमा सो सावजायरिय-जीवो चोट्स-रज्जुयलोगं जम्मण-मरणेहिं णं निरंतरं पडिजरिऊणं सुदीहनंतकालाओ समुप्पनो मणुयरत्ताए अवरविदेहे तत्य य भाग-बसेणं लोगामुवत्तीए गओ तित्ययरस्त वंदण-वत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य इह तेवीसइम-तित्ययरस्स पासनामस्स काले एयं तं गोयमा सावजायरिएणं पावियं ति से भययं किं पञ्चइयं तेणाणुभूयं एरिसं दूसहं घोर-दारुणं महादुक्ख-सण्णिवाय-संघट्टमेत्तियकालं ति गोयमा जे भणियं तत्कालसमयमिजहाणं उस्सग्गावयाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अनेगंतो त्ति एयवयणपच्चइयं से भयवं किं उसग्गाववाएहिं णं नो ठियं आग एगंतं च पनविनइ गोयमा उस्सगाययाएहि चेव पवयणं ठियं अणेगंतं च पन्नविआइ नो णं एगंतं नवरं आउक्काय परिभोगं तेउ-कायसमारंभ मेहुणासैवणं च एते तओथाणंतरे एगंतेणं निच्छयओ बाढ़सव्वहा सव्व-पयारेहि णं आयहियट्ठीणं निसिद्धं ति एत्यं च सुत्ताइक्कमे संमग्ग-विपणासणं उम्मग्ग-पयरिसणं तओ य आणा-भंग आणा-भंगाओ अनंत संसारी से भयवं किं ते णं सावळायरिएणं मेहुणमासेविंय गोयमा सेवियासेवियं नो सेवियं नो असेवियं से प्रयवं केणं अद्वेणं एवं वुच्चइ गोयमा जं तीए अजाए तककालं उत्तिमंगेणं पाए फरिसिए फरिसिञ्जमाणे य नो तेण आउंटिउं संवरिए एएणं अटेणं गोयमा वुघड़ से भयवं एएए मेत्तस्स विणं एरिसे घोरे दुविमोक्खे बद्ध-पुट्ठ-निकाइए कप्प-बंधे गोयमा एवमेयं न अण्णह ति से भयवं तेण तित्ययरनाम-कामगोयं आसंकलियं एगभवावसेसीकओ आसी मदोयहि ता किमेयमनंत-संसाराहिडंणं ति गोयमा नियय-पमाय-दोसेणं तम्हा एवं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा सुद्दिष्ट समय-सारेणं गच्छाहिवइणा सव्यहा सब्द-पयारेहिं णंसव्वत्यामेसु अञ्चत्तं अप्पमतेणं पवियव्वं ति बेरि।२९।। दुवालसंग-सुप-नाणस्स नवणीयसारं नामं पंचमं अलपणं समतं. छद्रं अज्झयणं-गीयस्थविहार (४५) भगवं जो रति-जियह सिद्धतं पढई सुणे बक्खाणे चिंतए सततं सो किं अणायारमायारे सिद्धत-गयमेगं पि अक्खरं जो वियाणई सो गोयम मरणंते वी अणायारं नो समायरे।। {ert) भयवं ता कीस दस-पुदी नंदिसेण-महायसे पव्वझं चेचा गणिकाए गेहं पविट्ठो पमुख गोयमा १२-१] (८४७) तस्स पविट्ठ मे मोगऽहलं खलिय कारणं भव-भय-भीओ तहा वि दुयं सो पव्वजमुवागओ (८४८) पायालं अवि उड्ढमुहं सग्गं होगा अहो मुहं नो उणो केवलि-पन्नतं वयणं अन्नहा भवे (er९) अन्नं सो बहूवाए वा सुय-निबद्धे वियारिलं गुरुणो पामूले मोतूणं लिंगं निब्बिसओ गओ ||३॥ (८५०) तमेव वयणं सरमाणो दंत-भग्गो स-कम्मुणा भोगहलं कामं वेदेइ बद्ध-पुट्ठ-निकाइयं (८५१) पययं ते केरिसोवाए सुय-निबद्धे वियारिए जेणुज्झिऊणं सामनं अज वि पाणे धरेइ सो ||१|| ॥२॥ 1|४|| For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy