SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ महानिसीहं . IN अणाइ-संसिद्धे से णं देविंद-वंदचंदाणं-अतुल-बल-वीरिएसरिय-सत्त-परक्कम महापुरिसायारकंति-दित्ति-लावण्ण-रूव-सोहग्गाइ-सयल कला-कलाव-विच्छ मंडियाणं अनंत-नाणीयं सयं संखुद्धाणं जिण-वराणं अणाइसिद्धाणं अनंताणं वट्टमाणं-समय-सिद्ध माणाणं अण्णेसिंच आसन्नपुरेक्खडाणं अनंताणं सुगहिय-नाम-धेजाणं पहायसाणं महासत्ताणं महाणुमागाणं तिहुयणेक्कतिलयाणं तेलोक्क-नाहाणं जगपवराणं-जगेक्क-बंधूणं जग-गुरुणं सव्यन्नूणं सच-दरिसीणं पवर-वर-धम-तित्थकराणं आरहताणं भगवंताणं भूयमव्व-भविस्साईयाणागय-वहमाण-निखिलासेस-कसिण-सगुण-सपञ्जय सव्ववत्युविदियसम्मावाणं असहाए पयरे एक्कमेक्कमग्गे से णं सुतत्ताए अत्थत्ताए गंथत्ताए तेसि पिणं जहहिए चेव पत्रवणिज्जे जहडिए चेवाणुहणिजे जहटिए चेव भासणिजे जहडिए चेव वायणिजे जहट्ठिए चेव परूयणिज्जे जहट्ठिए चेव वायणिजे जहदिए चेव कहणिजे से णं इमे दुवालसंगे गणिपिडगे तेसि पिणं देविविंद-वंदाणं निखिल-जग-विदिय-सदव्यसपज्जव-गह-आगइ-हास-बुड्ढि-जीवाइ-तत्त-जाव णं वत्थु-सहावाणं अलंघणिज्जे अणाइक्कमणिग्ने अणासायणिज्जे अनुमोयणि तहा चेव इमे दुवालसंगे सुयनाणे सव-जग-जीव पाण-भूयसत्ताणंएगंतेणं हिए सुहे खेमे नीसेसिए आणुगामिए पारगामिए पसत्ये महत्ये महागुणे महाणुमावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए मोक्खयाए संसारुतारणाए ति कट्ट उपसंपजित्ताणं विहरिंसु किमुत-मण्णेसिं ति ता गोयमा जे णं केइ अमुणिय-समय-सआये इवा विइय-समय-सारे इ वा विहिए इवा अविहीए इया गच्छाहिबई या आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्या गच्छायारं मंडलि-धम्मा छत्तीसइविह आयारादिजाव णं अन्नयरस्स वा आवस्सगाइ करणिजस्स णं पवयण-सारस्स असती चुक्केझ वा खलेज वा ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेजा जे णं इमे दुवालसंग-सुय-नाण-निबद्धतरोवगयं एकक पयक्खरमवि अण्णहा पयरे से णं उम्मग्गे पयंसेजा जे गं उम्मग्गे पयंसे से गं अणाराहगे भवेजा ता एएणं अटेणं एवं बुद्धाइ जहाणं गोयमा एगंतेणं अणाहारगेरस (३४) से पयवं अत्यि केई जेणमिणमो परम-गुरुणं पी अलंघणिजं परपसरण्णं फुडं पयर्ड-पयड पयर्ड परम-कल्लाणं कसिण-कम्मट्ठ-दुक्ख-निट्ठवणं पवयणं अइक्कमेज वा वइक्कमेज या लघेवा-खंडेज वा विराहेज वा आसाएज वा से मनसा वा वयसा वा कायसा वा जावणं वयासी-गोयमा णं अनंतेणं कालेणं परिवत्तमागेणं सपयं दस-अच्छग्गे भविंसु तत्थ णं असंखेने अभब्बे असंखेने मिच्छादिष्टि असंखेग्जे सासायणे दव्य-लिंगमासीय सदताए दंभेणं सकूकरिजंते एत्थए धम्मिग ति काऊणं वहवे अदिदु-कल्लाणे जइणं पवयणमभुवगर्मति तमसुवगामिय रसलौलत्ताए विसय लोलताए दुईतिदियं-दोसेणं अनुदियहं जहष्ट्रिय मागं निट्ठवंति उम्मग्गं च उस्सप्पयंति तेय सव्वे तेणं कालेणं इमं परम-गुरुणं पिअलंघणिज्जं पवयणंजावणं आसायंति।२३। (८३५) से भयवं कयरे णं तेणं काले णं दस अच्छेरगे भविंसु गोयमा णं इमे ते अनंतकाले णं दस अच्छेरगे भवंति तं जहा तित्ययराणं उवसग्गे गब्ब-संकामणे, वामा तित्ययरे, तित्ययरस्स णं देसणाए अमन्व समुदाएण परिसा-बंधि-सविमाणाणं चंदाइयाणं तित्थयरसमवसरणे, आगमणे यासुदेवा णं संखझणीए अण्णयरेणं वा राय कउहेणं परोप्पर मेलावगे, इहइंतु भारहे खेत्ते हरियंस-कुलुप्पत्ती ए, धमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमणं, असंजयाणं पूया-कारगे त्ति २४॥ (८३६) से भयवं जे णं केई कहिँचि कयाई पमाय-दोसाओ पवयणमासाएजा से णं किं For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy