SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ पहानिसीई - 11१५२६ अक्खराई सिमिणे विणं अलभमाणे परिमपेज्जा एएणं अटेणं आज-तेऊ-मेहुणो अबोहिय-दायगे गोयमा समक्खाए ति, से भयवं किं छह-हम-दसर्प-दुवालसद्ध मास-पासे जाय गं छम्मासखवणाईणं अच्चंत-घोर-वीरुग्ग-कट्ट-सुदुक्को -संजम-जयणावियले सुमहंते वि उ काय-केसे कए निरत्यगे हवेता गोयमा णं निरत्यगे हवेज्ञा से भयवं केणं अटेणं गोयमा जओ णं खरुष्ट-महिसगोणादओवि संजमजयणावियले अकाम निञराए सोहम्म-कप्पाइसु वयंति तओ वि मोग-खएणंचुए समाणे तिरियादिसु संसारमनुसरेचा तहा य दुग्ग- घामेज्झचिलीण-खारपित्तोज्झ-सिमपडहत्थे वसा-जलुस-पूइ-दुद्दिणि-चिलिविले-रुहिर-चिक्खल्ले दुईसणिज्ज-बीभच्छ-तिमिसंथयारए गंतुब्बियणिज्ज-गदा-पवेस-जम्म-जार-मरणाई-अणेग-सारीर-मणोसमुत्थ-सुघोर-दारुण-दुक्खाणमेव भायणं भवंति न उण संजम-जयणाए विणा जम्म-जरा-मरणाइएहिं घोर-पयंड-महारुद्ददारुण दुक्खाणं निट्ठयणमेगंतियमचंतियं भवेना एतेणं अडेणं संजम-जयणावियले सुमहंतेवि काय केसे पकए गोयमा निरस्थगे मवेजा से भययं किं संजम-जयणं समुप्पेहमाणे समणुपालेमाणे समणटेमाणे अइरेणं जम-मरणादीणं विमचेञ्जा गोयमा अत्येगे जे णं नो अडरेणं विमचेजा से प्रययं केणं अट्टेणं एवं वुच्चइ जहा णं अत्थेगे जेणं नो अइरेणं विमुचेता अत्येगे जे णं अइरेणेव विमुच्चेजा गोयमा अत्येगे जे णं किंचिउ ईसि मणगं अत्ताणगं अनोवलक्खेमाणे सराग-ससल्ले संजम-जयणं समणुढे जे णं एवंयिहे से णं चिरेणं जम्म-जरा मरणाई अणेग-संसारिय-दुक्खाणं विमुचेना अत्येगे जे णं निम्मूलद्धिय-सब्बसाले निरारंभ-परिग्गहे निम्ममे निाहंकारे ववगयरागदोस-मोह-मिच्छत्त-कसाय-मलकलंके सव्य-भावभावंतरेहि णं सुविसुद्धासए-अदीन-माणसे एगंतेणं निजरापेही परम-सद्धा-संवेग-वेरणगए यिमुककासेस मय-पय-गारव-विचित्ताणेगपमायलवणे जाव णं निज्जिय-घोर-परीसहोवसग्गे वयगयरोद्दष्टज्झाणे असेस-कम्म-खयहाए जहुत्त-संजम-जयणं समणुपेहिजा पालेज्जा अनुपालेजा समणुपालेजा जाय णं समणुडेजा जे यणं एवंविहे से णं अरेणं जम्म-जरामरणाइ अनेगसंसारिय- सुदुविमोक्खदुक्खजालस्स णं विमुच्चेजा एतेणं अटेणं एवं वुद्यइ-जहा णं गोयमा अत्येगे जे णं नो अरेणं चिमुच्चेझा अत्थेगे जे यणं अइरेणेव विमुच्छेजा से भयवं जम्म-जरा-मरणाइ-अनेग-संसारिय-दुक्ख-जाल-विमुक्के समाणे जंतू कहिं परिवसेजा गोयमा जत्यणं न जरा न मञ्च न वाहिओ नो अयसब्बक्खाणं संतावुब्वेग-कलि-कलहदारिद्द-दंद-परिकेसं न इट्ट-विओगो किं बहुणा एगंतेणं अक्खय-धुव-सासय-निरुवम-अनंतसोक्खं मोक्खं परिवसेजत्ति बेमि।। . अमं अम्मपर्णविड्या चूलिया समतं. (१५२७) ॐ नमो वउवीसाए तित्थंकराणं, ऊँ नमो तित्यस्स, ऊँ नमो सुयदेवयाए भगवईए, ऊँ नमो सुयकेवलीणं ऊँ नमो सब्बसाहूणं ऊँ नमो (सव्वसिद्धाणी ऊँ नमो भगवओ अरहओ सिम्झउ मे भगवई महइ महाविजा इरएम अअारए जयदइइएस् एणव्इ एवद्ध म्अअअय् इइरएज य् अइत् एअप्अअअज्इए स्व् अअअअ [वीरे महावीरे जयवीरे सेणवीरे बद्धमाणवीरे जयइते अपराजिए स्वाहा उपचारो चउत्यभत्तेणं सहिजइ एसा विजा सव्वगओ ण् इत्य् अ अरग प्अअर ग्अ ओ होइ उवद अ अ व ण् अ अ गणस्स या अण् उ ण ण् आ ए एसा सत्तवारा परिजवेयव्या [नित्थारगो पारगो होइ] For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy