________________
ङकाराक्षर कर्तारं भेत्तारं कर्म भूभृताम् । ज्ञातारं विश्वतत्वानां वंदे लोकाधिपं विभुं॥
तत्त्वं तथ्य प्रणेतारं तारकं तापहारकं । त्रिगुणं तीरदं तुष्टं तूप हावलीयुतं ॥
चतुर्वक्रश्वचारित्री चिच्चिमत्कार चिन्मयः । अचीवरो निराभों न च्युतो जन्ममृत्यु हा॥
थकाराक्षर कर्तारं सर्वमात्रा मयं विभुं । वंदे देवेन्द्रवृंदावँ लोकालोक प्रकाशकं ॥
छल छद्म विनिर्मुक्तं सछास्त्रस्थनिरुपकं । सछिवास्य पदधातारं सछीलनायकं विभुं ॥
दयामयं सुदातारं दिनाधीशेश्वरं विभुं । दीनबंधु जगत् बंधु दुष्टकर्म निवारकं ॥
जगन्नाथं जनाधीशं जातरूपा भमीश्वरं । जिनं जीवाधिपं धीरं जुटितं च न मायया ॥
धर्माधीशं धराधीशं धातारं धिषणाधिपं । शुद्धं बुद्धं सदा शान्तं धीरं वीरं धुरंधरं ॥
झखध्वज रिपुं धीरं सर्व प्राणिहितं परं । सर्वमात्रामयं धीरं वंदे देवेन्द्र वंदितं ॥
नत्वा नाभिभवं धीरं ऋषभं ऋषिपूजितं । नित्यं निरंजनं शांतं नीतिमार्ग प्रकाशकं ॥
अकाराक्षरं कर्तारं सर्वज्ञं सर्व कामदं । शिवं सनातनं शुद्धं बुद्धं वंदे जगत्रियं ॥
परमानंद संयुक्तं पापापेतं महेश्वरं । प्रियं पिनाकिना संसेव्यं प्रीत्याप्रीतिविवर्जितं॥
टकाराक्षर कर्तारं चिच्चिमत्कार लक्षणं । वंदे देवाधिपं देवं सर्वभूत हितं परं ॥
फकाराक्षर कर्तारं फलदातारमीश्वरं । सर्वमात्रामयं धीरं वंदे देवं सदोदयं ॥
ठकाराक्षर कर्तारं दातारं धर्म शुक्लयोः । नेतारं मोक्षमार्गस्य वंदे तत्पद लब्धये ॥
बर्धमानं महाबाहु विश्वविद्याकुल गृहं। वीतरागं विनिर्मोहं बुद्धं शुद्धं प्रभाधरं ॥
उकाराक्षर कर्तारं सर्व प्राणि हितं करं। वंदे लोकाधिपं देवं सर्वमात्रा प्रकाशकं ॥
भव्यांभोरुहमार्तंडं भानुकोटिजितप्रभ । भिन्नं रागादिभिर्भीति नाशनं भुक्ति मुक्तिदं ॥
ढकाराक्षर कर्तारं ज्ञानरूपं जगद्गुरूं। लोकालोक प्रज्ञातारं देवं देवाधिपं विभुं ॥
महादेवं महावीरं मानमायादि दूरगं । मिथ्यामार्ग निहंतारं मीनध्वज निपातकं ॥
णकाराक्षर धातारं ज्ञानिनं परमोदयं । सानंदं परमानंदं वंदे सर्वेश्वरं गुरुं ॥
१७४
यशोराशिं महाबाहुं याञ्चा सर्वपूरकं । यियासारहितं नित्यं निश्चलं लोकवत्सलं ॥
१७५