________________
श्री ज्यान समुच्चय सार जी
सार मत
श्री न्यान समुच्चय सार जी
=
=
=
श्री तारण तरण अध्यात्मवाणी जी गुरुं गगन गमनस्य, दिस्टि संपर्न सास्वतं । ऊर्धं च सुद्ध समं सुद्धं, रत्नत्रयं लंकृतं ॥ १० ॥ जिन उक्तं च उक्तं च, मिथ्या तिक्तं त्रिभेदयं । सुद्ध धर्म ति अर्थं च, भव्यलोक प्रकासनं ॥ ११ ॥ आरति रौद्र न दिस्टंते, धर्म सुक्लं च संजुतं । संमिक दर्सनं सुद्धं, गुरुं त्रिलोक वंदितं ॥ १२ ॥ सरस्वती ऊर्ध आर्धं च, मध्यलोक समं धुवं । संपूर्न सुद्ध सर्वन्यं, न्यानमूर्ति अमूर्तयं ॥ १३ ॥ सास्वती सर्व दर्स च, सम संपूर्न संजुतं । लोकालोक प्रकासं च, दिनयर किरन संजुतं ॥ १४ ॥ उत्पन्नं जिन कंठं च, कमलासने च संस्थितं । न्यानं पंचमयं सुद्धं, सर्वन्यं सास्वती नमः ॥ १५ देवं गुरुं श्रुतं जेन, नमस्कृतं सुद्ध भावना । संसार भयभीतस्य, तिक्तते न्यान दिस्टितं ॥ १६ ॥ जिन उक्तं वयन सुद्धस्य, न्यानेन न्यान लंकृतं । संसार सरनि मुक्तस्य, मुक्ति पंथं सुद्धं धुवं ॥ १७ ॥ जिन उक्तं मुक्ति मार्गस्य, कर्म षिपति जं बुधैः । तेनाहं सुद्ध सार्धं च, संसार मुक्तस्य कारणं ॥ १८ ॥ अनादिकाल भ्रमणं च, कुन्यानं पस्यते वटुः । न्यानं तत्र न दिस्टंते, कोसी उदय भास्करं ॥ १९ ॥ न्यानं कुन्यान जोगेन, उत्पन्नं अस्थान संजुतं । न्यान दिस्टि न उत्पादंते, कुन्यानं रमते सदा ॥ २० ॥
परमानंद परं जोति:, चिदानंद जिनात्मनं । सुयं रूपं समं सुद्धं, विंदस्थाने नमस्कृतं ॥ १ ॥ ॐ नम: ऊर्ध सुद्धं च, परमिस्टी च संजुतं । तिअर्थ सुद्ध सुयं रूपं, पदविंदं च संस्थितं ॥ २ ॥ न्यानं च सुद्ध सद्धावं, दर्सनं भुवनत्रयं । सहजानंद सुयं रूपं, विंद संजुक्त सास्वतं ॥ ३ ॥ ममात्मा परमं सुद्धं, मय मूर्ति ममलं धुवं । विंद स्थानेन तिस्टंति, नमामिहं सिद्धं धुवं ॥ ४ ॥ नमामि सततं भक्तं, सिद्ध चक्रं सिद्धं धुवं । केवलि दिस्टि सुभावं च, नमामिहं धुव सास्वतं ॥ ५ ॥ रिसहादि वीरनाथं च, भक्तिपूर्वं नमस्कृतं । केवलि दिस्टि समं उक्तं, सार्धं च भव्यलोकयं ॥ ६ ॥ न्यान समुच्चय सारं, लोकसारं समं धुवं । बोच्छामि जिन उक्तं च, केवलि दिस्टि जिनागमं ॥ ७ ॥ जिनवाणी हृदयं चिंते, संपूर्न न्यान संजुतं । किंचिन्मात्र कहतेन, भव्यलोक प्रबोधनं ॥ ८ ॥ गुरं त्रिलोक अर्थं च, ग्रंथ चेल न दिस्टते । मय मूर्ति समं सुद्धं, ध्यानारूढ़ गुरु स्थिरं ॥ ९ ॥
=
=
=
=
=