SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः । ३४८ उत्थाय गुणधर्मोऽय प्रातःकत्यं विधाय च । प्रययौ भैरवाचार्यसमीप सपरिच्छदः ॥ ११ ॥ व्याघ्रकत्तिनिषमोऽसौ कुमारण निरीक्षितः । लगयित्वा शिरो भूमो भक्तिपूर्व च वन्दितः ॥ १२ ॥ ससम्भमः स योगीन्द्रो दर्शयित्वा स्वमासनम् । त्वमप्यपविशाऽत्रेति कुमारं समभाषत ॥ १३ ॥ विनीतात्मा कुमारस्तं प्रत्यूचे भगवन् ! न मे । गुरोः समासने युक्तमुपवेष्टुं कदाचन ॥ १४ ॥ खपदात्युत्तरीयेऽथोपविश्यैवं जगाद सः। । प्रभो ! त्वया कतार्थोऽहं कृतोऽभ्येत्य पुरे स्वयम् ॥ १५ ॥ योग्य प्यचे कुमार ! त्वं मान्योऽसि मम सर्वदा । परं निष्किञ्चनोऽस्माष स्वागतं किं करोमि ते ? ॥ १६ ॥ कुमारोऽप्यब्रवीदाशीर्वाद एव भवादृशाम् । स्वागतस्य क्रियाऽस्मा कमित्युक्त सोऽवदत् पुन: ॥ १७ ॥ भक्तिः प्रेम प्रियालापः संमानं विनयस्तथा । प्रदानेन विना लोके सर्वमेतद् न शोभते ॥ १८ ॥ कुमार: पुनरप्यचे सम्यग्दृष्टयावलोकनम् । सम्यगानाप्रदानं च विश्राणनमिदं हि वः ॥ १८ ॥ अथाऽभाषिष्ट योगीन्द्रो भद्र ! मन्त्रोऽस्ति मे वरः । चक्रे तस्याऽष्ट वर्षाणि मया जापपरिश्रमः ॥ २० ॥ तस्य विघ्नप्रतिघातं यद्ये करजनों भवान् । करोति तदयं सर्वः प्रयास: सफन्लो भवेत् ॥ २१ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy