________________
प्रथमः प्रस्तावः।
३३ उत्तमान्वयसंभूतो स्वयं चरम विग्रही। कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ २३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विषाघ्राण प्रयोगेण मरणं समवाप सः ॥ २४ ॥ ययोरुपकृतस्येह नास्ति सीमा महीतले । तयोः पित्रोविनाशाय जातौ धिग दुःसुती युवाम् ॥ २५ ॥ तदियं मोहगोपीया दामिनी वृषदामिनी । त्यज्यतां कामिनी स्वैरगामिनी कलहावनी ॥ २६ ॥ इति तद्दचसा बुद्धौ त्यक्तयुद्धौ शुभाशयो। तौ तं नत्वा मुनिमेवमुपश्लोकयतां मुदा ॥ २७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः स्निग्ध आवयोः । येनावां रक्षितौ रागहेषोपार्जितदुर्गतेः ॥ २८ ॥ विसृज्य 'महिलामेतां तो गती निजमन्दिरम् । पित्रादीनां प्रेत कार्य सर्व विदधतुस्ततः ॥ २८ ॥ दत्त्वाऽय गोत्रिणे राज्यं पार्वे धर्मरुचेर्मनः । नृणां चतुःसहस्रेस्ती साई जग्टहतुव्रतम् ॥ ३० ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तो कैवल्यमुपयतुः ॥ ३१ ॥
(१) ङ वनिता।