________________
श्रीशान्तिनाथचरित्र
स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तदाक्यं मैने मन्त्रापि बुद्धिमान् ॥ ४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास कमाईवाहिकं विधिम् ॥ ४८ ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ ५० ॥ कुमारकः कृतस्नानः कृतचन्दनलेपन: । सदशखेतवसनो हस्त विन्यस्तकरणः ॥ ५१ ॥ . दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ५२ ॥ द्राघीयोभिर्वरस्त्रीणां जलुलुध्वनिभिर्भशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयौमिव ॥ ५३ ॥ कतशक्रधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसबिधिम् ॥ ५४ ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्धमेष प्रतीयेष प्रद्योतन इव प्रगे ॥ ५५ ॥ समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ ५६ ॥ त्रैलोक्य सुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्वं मनस्विनी ॥ ५७ ॥
(१) व हि।