________________
नौशान्तिनाथचरित्र
वर्गहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढोकयत्पुत्रः पूजोपकरर्ण स्वयम् ॥ ८७ ॥ हितीये च दिने तेन सादरं भणित: पिता। अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ ८८ ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात निजे ग्टहे। अत्याग्रहेण तहाक्यमनुमेने पितापि तत् ॥ ८८ ॥ एवं च कुळतस्तस्य धर्माभ्यास तथान्तरा। कियत्यपि गते काले यज्जातं तनिशम्यताम् ॥ ८० । अस्त्यत्र भरतक्षेत्रे चम्या नाम महापुरी । अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ १ ॥ राज्ञी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ १२ ॥ राजा प्रोवाच हे देवि तव पुत्री भविष्यति। सर्वलक्षणसम्म सर्वनारोशिरोमणिः ॥ १३ ॥ पूर्णकाले 'च चार्वङ्गो सा देवी सुषुवे मुताम् । त्रैलोक्यमुन्दरी नाम तस्याश्च के महीपतिः ॥ ८४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ५ ॥ तां विलोक्यानवद्याङ्गों दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ॥ ८६ ॥
(३) ख वत्मायाः को। घ वत्मायाः क ।
(१) ख ग घ थि । (२) ग घ ङ धरापतिः ।