________________
देवभद्रसूरिविरचितः
11 8 ||
* অ6
॥ १२ ॥
।। १३ ।।
॥ १४ ॥
१५ ॥
१६ ॥
सिद्धे रसेन्द्रे स्याद्वादे कल्याणं सिद्धमेव मे । नातः परमपेक्षाऽस्ति स्वामिन्नपरदर्शमे अहो ! मोहस्य दौरात्म्यं यदनन्तां भवाटवीम् । विश्वास्य भ्रमितः शश्वद् धिग् ! निष्कारणवैरिता निष्क्रपः काममृगयुर्मृगीमिव मृगीदृशः । दर्शयन् मां मृगं हन्ति त[त् ] त्रायस्व कृपां कुरु दुःखदावानलज्वालालक्षैर्दो दयानिधे ! । दृशा पीयूषवर्षिण्या सिश्च मां मास्म विस्मरः अयोग्यः सन्नहं योग्यो जातः स्वामिप्रसादतः । प्रमाणं तत्र भगवान् स्वसंवेदनमेव वा प्रभो ! भालमिदं भूया [त्] स्वत्प्रणाम किणाङ्कितम् । वीतरागस्य दासोऽयमिति व्यक्तार्थसूचकम् भवेद् भवार्णवे भक्तिस्त्वयि नाथ ! तरीर्यदि । लीलयोत्तीर्ण एवायं तर्हि गोष्पदवन्मया भवाङ्कखलके व [ग]न् मोहो योद्धा मया प्रभो ! । त्वद्भक्तिक्षुरिकाक्षेपैः पातितो जितकाशिना त्वदर्शनान्मनोभूमावानन्दाकुर उद्गतः । हेतुर्भूयात् परीणामी महानन्दत रूच्छ्रये त्रिलोकबन्धो ! क्रोधादिवैरिभिर्भवता जितैः । तावकः परिभूयेऽहं यत् स कस्य पराभवः ? न वाऽहमत्र जन्मनि नाथ ! जन्मान्तरेषु वा । त्वां विनाऽन्यस्य कस्यापि सेवकः किङ्करोऽपि वा तव प्रसादतो मा भूनाथ ! जन्मैव मे क्वचित् । अथ जन्म तदा तत्र यत्राईभेत्र देवता सिद्धान्तामृतकल्लोलक्षालिते योगिनां गुरो ! । मच्चित्तमन्दिरे योगं स्थिरत्वेन नियोगतः जानतश्च विधित्सोश्च त्वदाशां मे प्रमादिनः । इच्छायोगवतो नाथ ! निर्वृति श्रीदेवीयसी
॥
॥
॥
१७ ॥
॥ १८ ॥
॥ १९ ॥
॥
२० ॥
। ... मिध्यादृशां तेषां विनिपाताः पदे पदे अस्वसंवेदनं ज्ञानं प्रत्यपद्यन्त ये प्रभो ! । तैरान्ध्यमोषधासाध्यं स्वयमेव विसाधितम् यैरिष्टकल्पनामात्रं सन्तानोऽपारमार्थिकः । स्वयं स्वशिष्यसन्तान (ने) ख्यापिता तैरवस्तुता एकान्त नित्योऽनित्यो वा थैरात्मं (१) ततः प्रभो ! बन्ध-मोक्षौ घयं (१) नेयौ वैश्चिन्त्याऽर्थक्रियाऽपि च ।। २१ ।। अपौरुषेयं वचनं विरुद्धेति पदद्वयी । येषां वक्त्रे सदा तेषां कः प्रत्येत्यप्रियानृतः १ ज्ञानं ज्ञेयप्रतिक्षेपात् शून्यं ये प्रत्यपीपदन् । वराकाः किं कथं केन ते वदिष्यन्ति यद्वदाः १ सर्वापलापी पापीयान, नास्तिकोऽपि हि दर्शनी । कीर्त्यते यैः स्फुटं नाथ ! शोचनीयास्ततोऽपि ते स्वय्यपि त्रातरि स्वामिन् ! शरैरेतैरयं जनः । परैर्विलुप्त चैतन्य सर्वस्वः क्रियते कथम् ?
॥
२२ ॥
२३ ॥
॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
॥ २७ ॥ ॥ २८ ॥ ।। २९ ।। ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
।। ३५ ।। ।। ३६ ।।
॥ ३७ ॥ 11 22 11 ॥ ३९ ॥
**%***%***+++%
वीतरागस्तवः ।
॥९॥