SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीदेवमद्रोपर्श अनन्तनाथस्तोत्रम् । सावणमासासियसत्तमीए सिरिसीहरायदइयाए । सुजसाए कुच्छिकमलम्मि रायसो तुम जयसु ॥११॥ वइसाहकिन्हतेरसितिहीए जम्मूसवो कओ जेहिं । तुह ते सुरा-ऽसुर-नरा कयत्थमत्थयमणी जाया ॥१२॥ वइसाहे किन्हचउद्दसीए तुह वयसिरीए सहियस्स । आसि कयचमकारो अन्नो च्चिय कोइ सिंगारो ॥ १३ ॥ सा वइसाहे कसिणा चउद्दसी भन्नए कहं ? जीए । केवलपया[व] कवलि(चि)यतेओ तुम उम्गओ चंदो ॥१४ ।। चित्तं चित्ते सियपंचमीए तुह तिहुयणप्पईवस्स । निवाणगयस्स वि जलइ जोइकलिया पयासमई ॥ १५ ॥ जय सिद्ध ! बुद्ध ! नीरय ! जय सासयमोक्खसोक्खसंपत्त ।। जय जय अणंतसामिय! जय कामियदाणदल्ललिय! ॥ १६ ॥ गयराओ पणयाण [गुणे] पणामेसि रोसरहिओ य । दोसे हणेसि सामिय ! तुज्झ अउबा इमा महिमा ॥१७॥ वलियम्गीवं लच्छी कडक्खए ते सया सम्माहा । जेसिं चित्ते निवससि तुमं सयाऽणंतजिणनाह! ॥१८॥ सो पायालो जक्खो सासय(ण)देवी वियंभिणी सा य । तुह सासणे रयाणं कुर्णतु कल्लाणकोडीओ ॥ १९ ।। सिरिदेवभद्दसूरी पुणो पुणो विष्णवेइ इणमेव । तुह चेव गुणा हियए वसंतु मे आभवमणंत! ॥ इति श्रीअनन्तनाथस्तोत्रम् ।। 9ER+SWA4%ARAKAKAR+KARISARKARANAKASHIKARAN S+++%%%*&+KAKARANAKYA%AAKAKKAKKAMAKAM आचार्यश्रीदेवभद्रोपर्श श्रीस्तम्भनकपार्श्वनाथस्तोत्रम् । ॥ २ ॥ ॥३॥ ॥४॥ लच्छीलीलाभवणं थंभणयपइडियस्स पासस्स । पहुणो पयकमलं रायहंससयसेवियं जयई रागाइरिउनिसुंभणसुत्थीकयसयलधम्मरअंगो । विजयउ पासस्स चिरं परकमो पोढयं पत्तो उदियम्मि जम्मि न तमो नेव पयासन्तरं न अस्थमणं । तं पासजोगिरायोइं जोगिप्पियं भरिमो तुह नाह ! फणिफणारयणकिरणसीमतिया सलायन्ना । देहप्पहा विडंबई विदुमवल्लीजुयं जलर्हि मन्ने फणिफणमणिदीवएहिं अवलोइऊण पणइजणं । दुरियाहिंतो रक्खिय धरणो मणवंछियं देइ सामि ! तुम विम्हयवसवियसियनेचप्पलाहिं दीसंतो । विजाहरीहि रेहसि कप्पूरच्छुरियदेहो छ तुह पहु। पायप्पणय सप्पणयं जणमिणं उबयरंतो । वक्खिचमणो धरणो सासूयं दीसइ पियाहिं पणएसु अमयवरिसो सरिसो वजासणिस्स मच्छरिसु । एसो नवो पयावो तुह पहु! जियरायदोसस्स दुवायदुहियदेदा पित्तुत्तावियसमत्तगत्तंगा। अइदुसहसिंभर्मिमलमण-तणुणो सुनचेयना सवाऽऽहि-वाहियस्था सबहिदुपारदुरियबिहुरतणू । तुह नाह ! सुमरणेण वि वंछियसुहभायण हुंति एस चिय निरवा विजा मताणिमो महामंतो । एत्तो नऽनो चुनो तिहुयणलच्छीवसीयरणे ॥६॥ ॥९ ॥ ॥१०॥ ॥११॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy