SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 2 देवभद्रसूरिविरचितः प्रमाणप्रकाशः। ॥८ ॥ तदन्वितानन्वितधर्मचिन्तनादवग्रहानार्थविशेषकाङ्गणम् । ईहा ततः काशितवस्तुगोचरं, विनिश्चितज्ञानमता(वा)यमचिरे अवायनिधी )तपदार्थगोचर, कालान्तरेऽपि स्मृतिकारि धारणाम् । वदन्ति विज्ञानमियं त्वनेकधा, बह्वादिमेदप्रविकल्पनावशात् ॥इति प्रत्यक्षप्रकाशः प्रथमः॥ ॥ ८१॥ AKARANASWERAC4%ASEA ज्ञानं परोक्षमविशदरूपमिति बमहे परोक्षत्वात् । यन्नाविशदं तन्त्र परोक्षमतीन्द्रियमिवाध्यक्षम् पूर्वानुभूति]विषया संस्कारोबोधहेतुका । संवादतः प्रमाणं स्यात् तदित्युल्लेखिनी स्मृतिः ॥ ८२ ।। ॥८३॥ प... ....... [॥तालपत्रीयप्रतावेतदन्तमेवैतत् प्रकरणमुपलब्धमित्येतावत्पर्यन्तमेवास्माभिः प्रकाशितमिदमिति ॥] Nawaamaaovw02000maanaaraawr 1ARAANTERASARAMMARCHASCACCORN सारूप्यं द्वयदर्शने सति विनिश्चेतुं ध्रुवं शक्यते, नीलादिस्तु परोक्ष एव भवतामर्थः सदा सम्मतः। सारूप्याधिगमादनन्तरमथो जानाति नीलादिकं, व्यक्तोऽन्योन्यसमाश्रयस्तदिति न ख्यातिता सिब्यति ॥ ६१ ।। आत्मख्यातिक्षेपः। ज्ञाने यत् प्रतिभासते तदसदित्यक्षोऽपि किं भाषते ?, बाधा यस्य च सम्भवे तदपि सद् ब्रूयात् कथं शिक्षितः । वक्तुं नो सदसद्विरोधभयतो वाञ्छत्यतुच्छाशयाः(य)स्तेनाख्यातिरवाच्यवस्तुविषये वेदान्तिकैराक्षि(हि)ता ॥६२॥ सत् सत्त्वेन ग्रहीतुं गदितुमपि तथा सर्वथात्वेन वक्तुं, ज्ञातुं वा शक्यमेव प्रकटमपरथोच्छिद्यते शिष्टमार्गः । किश्वेदं रूप्यमेवं वचनपरिगतीपूर्वदृष्टं सदेव, स्मृत्वा रूप्यं प्रवृत्ते किल सदृशतया तत् कथं ख्यातिरिष्टा?॥ ६३ ॥ अनिर्वचनीयार्थख्यातिः क्षिप्ता । ख्यात्यन्तराणामतिदुस्थितत्वादन्तर्बहिर्वाऽप्यति(निरूपितस्य । अलौकिकार्थस्य बदन्ति केचिल्लोकायताः ख्यातिमहातिरूढाः ॥ ६४॥ अर्थस्यालौकिकत्वं यदि विशदमतिं लोकमाश्रित्य मिथ्याज्ञानेऽप्यन्तर्बहिर्वा विषयमतितरां ख्यापयत्येष तर्हि । ख्यातिपादथैवं वदसि वद परं युक्तियुक्ताऽऽहतैर्या,ख्यातिः प्रोक्ताऽत्र तां चेद् विघटयसि तदा ज्ञास्यते चाऽऽदिता ते ॥६५॥ अलौकिकार्थस्मृतिः । R CRACKERACKASGARHWAR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy