________________
प्रस्तावना।
कथारत्नकोशनी ॥२ ॥
॥ जयन्तु वीतरागाः ॥ कथारत्नकोशनी प्रस्तावना ।
KAHASRAHASRANA
आजे आचार्य श्रीदेवभद्रसरिविरचित रत्नकोशना यथार्थ नामने शोभावतो एको कथारत्नकोश नामनो अतिदुर्लभ पन्थ | प्रकाशित करी जैनकथासाहित्यरसिक विद्वानोना करकमळमां उपहाररूपे अर्पण करवामां आवे छे; जेनी साद्यंत परिपूर्ण मात्र एक ज ताडपत्र उपर लखाएली प्राचीन प्रति, खंभातना 'श्रीशांतिनाथ जैन ज्ञानभंडार'ने नामे ओळखाता अतिप्राचीन गौरवशाली ताडपत्रीय मानभंडारमा जळवाएली छे. तेने अंगे नीचेना मुद्दाओ उपर विचार करवामां आवे छे:-१ भारतीय कथासाहित्यनी विपुलता. २ जैन प्रवचनमां धर्मकथानुयोगर्नु स्थान. ३ कथाना प्रकारो अने कथावस्तु. ४ कधारत्नकोशमंथनो परिचय. ५ तेना प्रणेता. ६ अन्य जैनकथाग्रंथादिमां कथारत्नकोशनुं अनुकरण अने अवतरण, ७ संशोधन माटे एकत्र करेली प्राचीन प्रतिओनो परिचय तथा संशोधन विशेनी माहिती. १ भारतीय कथासाहित्यनी विपुलता
आजनी प्रत्यक्ष दुनिआमां जे मानवप्रजा बसे छे तेमा भणेलागणेला कुशाग्रमतिवाळा लोको वेत्रण टका जेटला ज छे, व्यारे बाकीनो ९७ टका जेटलो भाग अक्षरज्ञान विनानो छतां स्वयंस्फुरित संवेदनवाळो छे. आमां केवळ अक्षरपरिचय धरावनारा अने
॥
२
॥
ARSsanchal
SINE
PORA
श्रीमात्मानन्द-जैनप्रन्यरत्नमाला एकनवतितम रत्नम् ९१ .
सिरिदेवभदायरियविरइओ-श्रीदेवभद्राचार्यविरचितः कहारयणकोसो-कथारत्नकोशः।
विषमपदार्थद्योतिन्या टिप्पण्या विभूषितः । कथारत्नकोशकारमणीतप्रमाणप्रकाश-अनन्तनाथस्तोत्राविभिः संयुतश्च ।
सम्पादकः संशोधकचबृहत्तपोगच्छान्तर्गतसंविप्रशाखीय-आधाचार्य-श्री१००८श्रीविजयानन्दबरिप्रवर-प्रपरविनेयप्रवर्तकश्री
कान्तिविजयान्तिपन्मुनिवरश्रीचतुरविजयचरणाब्जसेवको मुनिः पुण्यविजयः।
मुद्रयित्वा प्राकाश्यं नीतश्चार्य प्रन्थः-भावनगरस्थया श्रीजैन-आत्मानन्दसभया । वीरसंवत् २४७० मात्मसंवत् ४८
विक्रमसंवत् २०००
इस्वीसन् १९४४
TATEUCICON