________________
देवमहसूरिविरहओ
कहारयण
कोसो ॥ विसेस माहिगारो
-
॥२६२॥
कुसलमजायं नाइकमइ तहावि
॥ १ ॥ ॥२॥
कह तीरद्द पडिखलिउं उइए तारुननिमाचंदे । सबतो पसरतो वियारमयशयरो भीमो १ वायंबु सुकसेवालभोइणो साहुणो वि जेण जिया । मयणस्स तस्स एवंविहेसु मुद्धेसु का गणणा १ गणहर पहाससीसस्स मज्झ होउं सुओ इमो कह वि । जइ चरई धम्मवज्यं ता गरुओ चिय कुलकलंको ॥ ३ ॥ पिउणो ति नूण गुरुणो ति साहुणो ति य कहिजए तुम्छ । एवंविहमिहरा ऐरिसत्थकहणं लहुत्तकरं अह गरुयचित्तसंतावतरलियं तं पलोइडं साहू । ओहिबलकलिय अविचलियभाविभावो भगह एवं मा काहिसि संतानं एसो पुत्राणुबंधिपुन्नेहिं । पुवभवसंचिएहिं न होहिही निंदियायारो
॥ ४ ॥
॥ ५ ॥ ॥ ६॥
इमं च सोचा परितुट्ठो चरणकमलारोवियसीसो जन्नप्पिओ भणइ भयवं ! किं पुण अन्नभवे इमिणा कयं १ ति । मुणिणा जंपियं— निसामेहि
अयं हि तुह सुओ एतो तइयपुवभवे वाणारसीए नयरीए अरिमद्दणनर्रिदस्स सुओ रूय-लायनसाली जयमाली नाममहेसि । सो य एगया आरामे वसंततिलयाभिहाणे कीलानिमित्तं कवयवयस्सपरिवुडो जाव अच्छइ ताव एगस्स पढमुम्मिल्लपल्लबललामस्स कंकिल्लिणो तले गयणंगणाउ अवयरंतं परमाइसयसमुदयमिव मुत्तिमतं चारणसमणं पेच्छइ । १ विकारमकर करः ॥ २ वाताऽम्बुष्कसेवालभोजिनः ॥ ३ ३ मज्झ व खं० ॥ ४ देशार्थकथनम् ॥ ५ 'संधिए' सं० ॥ ६ रुवला
प्र० ॥ ७ नाम अभवत् ॥
'अहो ! पुण को एस महष्या नियमाहध्येणं तिहुयणं पि परिभवंतो व एवं वढ्छ ? होउ ताव सेसक अहिं, इममेव संरामो, किमेस जंपर १ किं वा कुणइ ?' सि विम्यमुवहंता गया तस्स समीवे ।
एत्थंतरे अगंगकेऊ नाम विजाहरो भडचडयरपरिक्खित्तो एगाए सुरसुंदरीविग्भमाए जुवईए समेओ अंबराओ ओयरिऊण परमत्रिणएण पडिओ मुणिस्स चरणेसु, आसीणो य सन्निहियमहीवडे । पुच्छिओ य सो साहुणा-भद्द ! का एसा अम्ह अदि व पडिहासह १ । अणंग केउणा भणियं - भयचं ! एसा हि ताराचंद विजाहरसुया नियपणो मायंगधूयासत्तस्स असुंदरायारं सहिउमसकंती भजाभावेण मेह संकंता । मुणिणा भणियं—भो महायस ! अजुत्तमेवंविदं कम्मं भवारिसाणं, पररामापरिग्गहो हि उप्पत्ती बेरपरंपराए, कलंकीकरणं नियनिम्मलकुलैकमस्स, आघोसणाडिंडिमो अवजसपसरस्स, जलंजलीदाणं नयमग्गस्स, एवंविहाजुत्तकारिणो हि दसाणणप्पमुद्दा निहणमणुपत्ता । एवमणुसासितस्सेव तस्स मुणिणो आयड्डियतिक्खमंडलग्गा, सन्नाहनू मियसरीरा दूराउ थिय मंडलिय गंडीवमुकनिसियसर- खुरुप्प - तीरी - वावल- भल्लि - नारायनिवहा, 'हण हण' त्ति भणमाणा चक्खुपदमुवागया विजाहरा, सरोसमुल्लविउं पवत्ता -रे रे दुरायार ! परदारपरिभोगभग्गकुलमग्ग ! सरसु इट्ठदेवयं, बजपंजरंतरमुनगओ विन संपयं जीवसि त्ति । 'को रे ! एस निम्मजाय मुलवद्द ?" त्ति बलियकंधरेण दिट्ठा ते अणंगकेउणा, पञ्चभिजाणिऊण भणिया य-रे रे मायंगीदय ! दहवेणेव विणिहयस्स तुह हणणमणुचियं, केवलं अच्चग्गलपर्यंपणसीलो ति निमिज्झसि संपयं-ति जपमाणो तं च
य -
१ 'खरामः' अनुगच्छामः ॥ २ मयि ॥ ३ लकलंकस्स सं० ॥ ४ आकृष्टतीक्ष्णमण्डलामा बनाइच्छन्नशरीराः ॥ ५ निगृह्यसे ॥
स्थूलमै - थुनविरतौ
सुरप्रियकथानकम्
३७ ।
सुरप्रियपूर्व
भवकथा
॥२६३॥