________________
देवभइसरिविरहओ कहारयण-1 कोसो ॥ विसेसगुबाहिगारो। ॥२६२॥
स्थूलमैधुनविरतौ सुरप्रियकथानकम् ३७।
सगणहरेण वुत्तो-जया रायगिहं गच्छसि तया पढमपडिवसम्मत्तगुणं जनप्पियं बंभणं अणुसासिज्जासि त्ति । इमं च | 'तह' त्ति पडिसुणिय अणिययविहारवित्तीए आगतो सो तत्थ । पत्थावे य तेण पएसेण उवागतो समाणो पविट्ठो जन्नप्पिय
मंदिरे । दाउ च्चिय अम्भुट्टिओ तक्खणविमुक्कासणेण 'सागयं सागयं' ति पयंपतेण हरिसुल्लसिररोमंचेण सपरियणेण जनप्पिएण । निस्सिङसमुचियविहरे य उवविट्ठो एसो सकुडुबेण बंदिओ अणेण । धम्मलाहिओ य साहुणा, भणितो यवंदाविअसि देविंदविंदवंदिजमाणपयपउमं । बीरं सुरगिरिधीरं मोहमहाजलहरसमीरं
॥१ ॥ पुर-नगर-खेड-कम्बड-मडंब-संबाह-निगमनिलयाई । अरहंतचेइयाणि वि निम्मलगुणसंघमवि संघ
॥ २ ॥ भयवं च जयपयासो सिरिप्पहासो गणाहियो तुज्झ । दुहायामयबुढेि दवावए एयमणुसहूिँ
॥ ३ ॥ एसा हि अणहजाई-कुल-रूया-ऽऽरोग्गमाइसामग्गी । दुलहा पुणो वि ता धम्मकम्मविसए जेएआहि ।। ४ ।। विसहर-हरिणारि-सुकूरवेरवेयाल-डाइणीहिंतो । अच्चंतदारुणो नि ग्घिणो य एसो पमाओ वि। तह कह वि वट्टियवं जहाऽवगासं पि एस नो लहइ । एएण विणिहयाणं पहजम्मं दुक्खदंदोली विसहरमाईणं पुण कीरइ मताइणा वि निग्गहणं । एयरस निग्गहो पुण काउं तीरइ न हरिणा वि ॥७॥
अविणिग्गहिया वि हु विसहराइणो इहभवि चिय हणंति । हणइ पुण णतखुत्तो पइजम्मं ही! पमाओऽयं ॥८॥ तथा१ 'यं वरुणं असं. ॥ २ अनुशासिष्यसि ॥ ३ पयंपेण खं० प्र० ॥ ४ 'दादाम प्रसं• । दुःखदाबामृतवृष्टिं दापयति एतामनुशिष्टिम् ।। ५ यतिष्यसे ॥६ निर्पणः ॥ दुःखदन्द्रावलिः ॥८अनन्तकृत्वः ।
॥२६२॥
FROHRARHIRSANARASW AROOPSISASit
वि जेण पएसेण परुसरामो चाहिं सरीरैचिंतं काउं बच्चह तम्मि पर्चइयनियपुरिसेहिं हाणे हाणे खिवाविया मुद्दियाइणो पयत्या । तरुअंतरियसरीरेहिं नरेहिं पलोयाविओ 'एसो गिण्डइ ? न व ?' ति । फरुसरामो वि तं ठाणे हाणे विप्पइ सुवभमुद्दिगाइ पेच्छंतो वि ईसि पि अणभिभविजंतो लोमेण साहु व अइकमिय गतो समीहियप्पएसं, तहेब पडिनियत्तो य । सिट्ठो य * ऐस वइयरो पुरिसेहिं रायस्स । ततो परिचत्तासुंदरज्झवसाएण तेण सकारपुरस्सरं अलंकारं समप्पिऊण विसजिओ पकसरामो । अह सेट्टिपमुहपहाणलोयनिवेइयवत्तो सुमुहुत्तम्मि विसिट्ठसस्थसमेओ गओ कंपिल्लपुरं, पविट्ठो नियघरं, परितुट्ठो पिया, समप्पिओ अलंकारो, सिट्ठो य* कालियासुयवुत्तो । मुणियवइयरेण पूइओ राइणा, पसंसिओ पुरजणेणं । इय एस महप्पा इहभवे वि पूयं जसं च किति च । अत्थं च समणुपत्तो पैरधणविणि वित्तिमुकएणं ।। १॥ अपि च
दुद्धिधाम परचित्त-शरीरतापतीवानल: कलिलसम्भवमूल कर्म । दौर्गत्यदुःखवनवर्द्धनवारिसेको, हेयः सतां परधनग्रहणाभिलाष: चौर-क्षितीश्वर-कृशानु-जलप्लवायैरुयाति नैव निधनं च धनं तदीयम् । यैर्नान्यजन्मनि कथश्चिदिवास्यवित्तमोषाभिलापलवमात्रमपि व्यधायि ।
॥ २ ॥ एकाक्यपि द्रविणराशिविवर्जितोऽपि, यत्र क्वचिद् ब्रजति नूनमदत्तवर्जी ।
क्षीणान्तराय इति तत्र सुवर्णकोटीरावर्जयेदमिमतब भवेत् परेषाम् १ 'रकाउ चिंतइ तम्मि सं० ।। २ विश्वस्तनिजपुरुषः ॥ ३ ++ एतचिलमध्यवती पाठः सं० प्रती पतितः ।। ४ परधनविनिवृत्तिसुकृतेन ॥
अदत्तादानस्य दोषाः, तद्विरते. गणाध