________________
देवभद्दसूरिविरहओ कद्दारयणकोसो। सम्मत्तपडलयं ।
सम्यक्त्वाधिकारेनर
वर्मनृपक★थानकम् ॥
देव-गुरुप्पडिपद्धो विवित्तनत्थित्तवायवामोहो । जो समरसोवओगो वि विजियनीसेसरिउचको । ॥ ३८ ॥ तस्सऽत्थि महुमहस्स व लच्छी नवनलिणपत्तपिहुलच्छी । भजा सीलाइगुणोहधाम रइसुंदरी नाम ॥ ३९ ।। रूवविणिम्मवणुक्कट्ठनिट्ठपरमेट्ठिणो व सा सिद्धी । दीसह सुब्बइ य न जं जयम्मि अन्ना तहा रमणी ॥४०॥
कर्यबुहतोसो नीईविसारओ सारओ व रयणियरो। कुवलयजणियाणंदो य से सुओ अस्थि हरिदत्तो॥ ४१ ।। कुम्मस्स व तस्सुवलब्भपरमअवटुंभगाढपरिसुद्धो।...सह............सेसो, व धरह गरुयं पि भूभार ॥ ४२ ॥
सुकुलुग्गया विणीया दक्खा सत्थत्थपारया धीरा । पहुभत्ता मइसागरपमुहा से मंतिणो जाया ॥ ४३ ।। आरोवियरञ्जभरो य तेसु बुहसलहियं उचियसमयं । विसयसुहं भुंजंतो कालं वोलेई स महप्पा ॥४४॥
अह अन्नया कयाई तस्स सभाए सुहासणत्थस्स । धम्मकहा परिवह............रं राया ॥ ४५ ॥ एगेण तत्थ भणियं लोगविरुद्धाण वञ्जणेण सया । दक्खिनेणं दुहियाणुकंपणेण य परो धम्मो ॥ ४६॥ अनेण पुणो भणियं को धम्मो? किं व तस्सरूवं? ति । को वा तप्फलभोई ? सच्चमिणं? कप्पणामेतं? ॥४७॥ १ विविक्तनास्तित्ववादच्यामोहः । विविक्त-त्यक्त ॥ २ लिष्टविशेषणेन विरोधोऽत्र-यः समरसे शमरसे वा उपयोगवान् कथमसी विजितनिःशेषरिषुचको भवति इति । समरे-युद्धे सोपयोगः-सावधान: राजधर्मस्वाद् अत एवासौ विजितनिःशेषरिपुसमूहो वर्त्तत इति विरोधपरिदारः ॥ ३ 'यवहुतो प्रती पाठः । चन्द्रपक्षे कृतः बुधस्व-प्रहविशेषस्य तोषो येन । पुत्रपक्षे तु बुधानां-पण्डिताना मिति ॥ ४ "यनिय प्रतौ ।। ५ चन्द्रपक्षे कुवलयानारात्रिविकासिकमलाना जनित आनन्दो येनेत्यर्थः, कुमारपक्षे पुनः कुवलयस्य-महीवलयवर्तिलोकस्योत्पादितानन्द इत्यर्थः ॥ ६कुंकुम प्रती ।। ७शस्त्रास्त्रपारगाः शास्त्रार्थपारगावेत्यर्थः ॥८ धम्लाषितम् ।। २. ध्पतिकामति ।।
| रतिसुंदरी
राज्ञी हरिदमातोयुवराजः
मन्त्रिणः
॥
३
॥
CASSADHANAKAMANACA-CASCARSACROACAKACANCHKACHAR
राजसंसदि धर्मचर्चा
जंपियमवरेणमिमं मोनुं नियनियकुलकमाणुगयं । दिद्वगुणं........................... ॥ ४८॥ अनेण पुणो भणियं विहि-पंडिसेहप्पहाणसत्थुतं । सलहंति धम्मतत्तं न सबुद्धिविकप्पणामेत्तं
॥ ४९ ॥ अवरेण पुणो खुत्तं सत्थाणि बहूणि भूरिसंघारा । बहुरूवा मयभेया को सम्मं मुणइ धम्ममिह ? ॥५०॥ इय पउरधम्मगोयरवियारखरतरसमीरखिप्पंतो। संसय.................................. ॥५१॥
.....................परमपुरिसत्थो । आरोविओ य सो कहमिमेहि महसंसयतुलाए ? ॥ ५२ ।। संभवइ निरभिधेयो न सबहाऽऽगासकुसुममिव एसो । आबालगोव-विलयाविबुहाइपवित्तिदसणओ ॥५३ ।। .............विकहाविवित्त.........
....................... ॥५४ ॥ ............गयघडारूढपरिविह........................तुरयजोहं पप्प झुंजंति रजसिरिं ॥५५॥ अन्ने तप्पुरओ चिय परिस्समुल्लसियभूरिपस्सेया। किच्छकयपाणवित्ती जह..................... ॥५६॥
............................भोयणं केइ ॥ ५७ ।। अन्ने य घेरा घरभमणलद्धपज्जुसियतुच्छमाहारं । एगागिणो दिणंते जति महादुहुबिग्गा
॥ ५८ ॥ १ पपडि प्रती। विधिप्रतिषेधप्रधानशास्त्रोक्तम् । विधिनिषेधी-उत्सर्गापवादौ ॥ २ 'भू
-उत्सर्गापवादौ ॥२ 'भूरिसंहाराणि' भिनभिन्नत प्रती ॥ ४ परिश्रमोहसितभूरिप्रस्वेदाः 'कृच्छुकृतप्राणवृत्तयः' कटेन कृताजीविका: ।। ५ गृहादू गृहन्नमणलब्धपर्युषिततुच्छम् आहारम् ॥