________________
कथारत्नकोशस्य
पत्रम् २५० २५२ २५४
विषयानुक्रमणिका।
विषयः
पत्रम् बन्धातिचारे मिहिरकथानकम्
२४३ वधातिचारे वरुणकथानकम्
२४४ छविच्छेदे लीलावतीकथानकम् अतिभारारोपणे मधुकथानकम् भोज्यव्यवच्छेदे घरकथानकम् व्रतस्य विशुद्धिः, अतिचार-भौ यतना च प्राणवधविरते: माहात्म्यम्
२४७ ३५ द्वितीयाणुव्रतस्थूलमृषावादविरतिगुणचिन्तायां सागरकथानकम्
२४७-५४ सत्यवचनस्य स्वरूपम्
२४७ माण्डव्यर्षेश्वरितम् । स्थूलमृपावादविरते: स्वरूपं तदतिचाराः तद्भजातिचारयोः स्वरूपं च
विषयः मृषावादातिचारविषये सुरथज्ञातम् . विरतिग्रहणे दोषापादनविषयकं चार्थिकम्
असत्यवाग्विपाकदर्शनद्वारा तस्यागोपदेशः तृतीयाणुव्रतस्थूलादत्तादानविरतिगुणचिन्तायां फरुसरामकथानकम् अदत्तविरते: स्वरूपम् धर्मयशोमुनेश्चरितम् अदत्तविरते: स्वरूपं तदतिचाराश्च
अदत्तादानस्य दोषाः तद्विरतेर्गुणाश्च ३७ चतुर्थाणुव्रतस्थूलमैथुनविरतिगुणचिन्तायां
सुरप्रियकथानकम्
मैथुनविरते: स्वरूपम् ॐ चतुर्थाणुव्रतस्य स्वरूपं तदतिचाराच
२५४-६१
२५४ २५६ २५६ २६१
२४९
२६१-६९
KeXikchchhaKAKARANVERSARAKAKIRKARI
xraKAKASGAORACKAKKERASACRORAE%AKAXX
विषयः
पत्रम् स्वदारसन्तोषिणः परदारवर्जिनश्चाश्रित्यातिचारविभागः पुण्यस्य पापस्य च दैविध्यम्
२६७ पारदार्यदोषावेदनद्वारा तत्परिहारोपदेशः ३८ पञ्चमाणुव्रतस्थूलपरिग्रहविरतिगुणचिन्तायां धरणकथानकम्
२६९-७६ स्थूलपरिमहविरते: स्वरूपम् तदतिचाराश्च २६९-२७४ परिग्रहपरिमाणविरतेः फलम्
त्रीणि गुणव्रतानि २७७-९९ ३९ प्रथमदिग्विरतिगुणव्रतचिन्तायां शिवभूतिस्कन्दयोराख्यानकम् ।
२७७-८४ . दिग्विरतिगुणवतस्य स्वरूपम्
२७७ मित्रम्
विषयः खळ-सज्जनयोः स्नेहः * प्रश्न-प्रहेलिकादिका गोष्टी
देवपालराजकुमारपूर्वभवकथानकम् . अकालदन्तोद्मकल्पः ।
दुर्बलचरणस्य पूर्वभवकथानकम् दिग्विरते: स्वरूपं तदतिचाराश्च दिग्विरतेरुपदेशः द्वितीयभोगोपभोगविरतिगुणवतचिन्तायां सकुटुम्बमेहश्रेष्ठिकथानकम् भोगोपभोगगुणवतस्य स्वरूपम् मखसूदनमुनेरात्मकथा भोगोपभोगत्रतस्य स्वरूपं तदतिचाराश्च पञ्चदश कर्मादानानि
99 VVVVVVVVV EVO OOO agw9
INor
२७८ ।