________________
कथारत्नकोशस्य ॥ ४ ॥
विषयानुक्रमणिका।
विषयः
पत्रम् विषयः
पत्रम् २४ उपायचिन्तायां विजयदेवकथानकम् १७६-८३ - दक्षत्वगुणस्य स्वरूपम् उपायचिन्तायाः स्वरूपम्
दक्षत्वगुणस्य माहात्म्यम् उपायदर्शित्वस्य फलम्
२७ दाक्षिण्यगुणचिन्तायां भवदेवकथानकम् १९६-२०१ २५ उपशान्तप्रक्रमे सुदत्तकथानकम्
* दाक्षिण्यगुणस्य स्वरूपम् उपशान्तगुणस्य स्वरूपं कषायाणां दोषाश्च
परोपकारी क जिनस्तवनम्
१८५ दाक्षिण्यगुणस्य माहात्म्यम् कषायविपाके रोरस्य तत्पुत्राणां च पूर्वभव
२८ धैर्यगुणचिन्तायां महेन्द्रनृपकथानकम् वृत्तगर्भित कथानकम्
१८६ @ धीरत्वस्य स्वरूपम् * कषायाणां विपाक:
धैर्यगुणस्य माहात्म्यम् * कषायविजयभावना
१८९-९० २९ गाम्भीर्यगुणचिन्तायां विजयाचार्यकथानकम२०७-१२ उपशान्ता-ऽनुपशान्तयोः फलम्
१९१ 6 गाम्भीर्यगुणस्य स्वरूपम् २६ दक्षत्वगुणचिन्तायां सुरशेखरराजपुत्रकथा
गाम्भीर्यस्य माहात्म्यं तद्भावा-ऽभावयोः गुणनकम्
१९१-९६ । दोषौ च
0 1000 VVV VVO Words
* * * * *
* ०००० ।.0000
* 16062600mm
1 |
+9C%A4%ACCAKKARARIAAAACAKO.
CONC
पत्रम्
पत्रम्
विषयः
विषयः * रत्नत्रयी
निपुण्यानां मन्त्रायसिद्धिः तद्विषये सोमस्य * देवतत्त्वविचारः
कथानकं च * जिनबिम्बप्रतिष्ठाविधि:
, जिनपूजायाः विधि: • साधूनां प्रतिष्ठाविधिविधापनस्यादुष्टत्वम्
- अष्टप्रकारी पूजा * कर्मणां बलिकत्वम्
* अधिकार्यपेक्षया विविधैर्द्रव्यैर्जिनपूजनस्या- मत्स्य-पद्यानां वलयाकारवर्ज सर्वेऽप्याकाराः
दूषितत्वम् • जिनप्रतिमाकारं महापद्मं दृष्ट्वा पानृपजीवमक
जिनाचेनस्य फलम् | रस्य जातिस्मरणम्
१४ देवद्रव्यचिन्ताधिकारे भ्रातृदयकथानकम् जिनविम्बविधापन-प्रतिष्ठापनयोः माहात्म्यम्
• देवद्रव्यस्य स्वरूपं तद्धिश्व १३ जिनपूजाधिकारे प्रभकरकथानकम्
९१-१०२ साधारणद्रव्यम् जिनपूजायाः स्वरूपम्
करुणविलाप: - सम्यक्त्वप्राप्तेः स्वरूपम्
देवद्रव्यभक्षणविपाक: ® मनुष्यजन्मादिधर्मसामय्याः सफलीकरणोपदेश:
९३ ।
देवद्रव्यरक्षणोपदेशः
9 VVVVVOOR V००
10000000 ००००००० on ca00
ERNATAKAR+C+NG