SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। [ द्रव्य-पर्याययोरन्योन्यव्याप्तिज्ञप्तये निरपेक्षनयाश्रितवचसामसत्यत्वकथनम् ] एतदपि नयद्वयं शास्त्रस्य परमहृदयम् 'द्रव्यं पर्यायाशून्यम् पर्यायाश्च द्रव्याविरहिणः' इत्येवं. भूतार्थप्रतिपादनपरम् नान्यथेत्येतस्यार्थस्य प्रदर्शनार्थमाह पजवणिस्सामण्णं वयणं दवट्ठियस्स 'अत्थि'त्ति। अवसेसो वयणविही पज्जवभयणा सपडिवक्खो ॥७॥ परस्परनिरपेक्षस्य नयद्वयस्य प्रत्येकमेवं वचनविधिः-द्रव्यास्तिकस्य अननुषक्तविशेषं वचनम् 'अस्ति'इत्येतावन्मात्रम्, पर्यायास्तिकस्य स्वपरामृष्टसत्तास्वभावं 'द्रव्यम्' 'पृथिवी' 'घटः' 'शुक्लः' इत्याद्याश्रितपर्यायम् । परस्परनिरपेक्षं चोभयनयवचोऽसदेव, वचनार्थासत्त्वात् । वचनमसदर्थमिति तदर्थस्याप्यसत्त्वमावेदितं भवतीति समुदायार्थः । अवयवार्थस्तु-पर्यायनयेन सह निःसामान्यम् असाधारणं वचनं द्रव्यास्तिकस्य १० 'अस्ति' इति एतत् , भेदवाद्यभ्युपगतस्य विशेषस्य सत्तारूपतानुप्रवेशात् । एतच्च वचो निर्विषयम्, निर्विशेषत्वात्, वियत्कुसुमाभिधानवत् "निर्विशेषं हि सामान्यं भवेच्छशविषाणवत्" [ श्लो० वा० आकृति० श्लो० १०] इति प्रसाधितत्वान्नाव्याप्तिहेतोः । असिद्धिः पराभ्युपगमादेव परिहृता । तन्न एकान्तभावनाप्रवृत्तस्य द्रव्यास्तिकनयस्य परमार्थता । पर्यायोस्तिकस्याप्येवंप्रवृत्तस्य न सेति पश्चार्द्धन प्रतिपादयति-१५ अवशेष इति शेषः स चोपयुक्तादन्यः वचनविधिः वचनभेदः सत्ताविकलविशेषप्रतिपादकः पर्यायेषु सत्ताव्यतिरिक्तेष्वसत्सु भजनात्-सत्ताया आरोपणात् सप्रतिपक्षः इति सतः प्रतिपक्षः-विरोधी असन् भवति । तथाहि-पर्यायप्रतिपादको वचनविधिरवस्तुविषयः, निःसामान्यत्वात्, खपुष्पवत् । भावना तु द्रव्यार्थिकवचनविपर्ययेण प्रयोगस्य कार्या। __ अथवा “अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः" [ ] इति अर्थ-प्रत्यययोः स्वरूप-२० मभिधाय अभिधानस्य द्रव्यास्तिक-पर्यायास्तिकस्वरूपस्य तद्भिधायकस्य वा प्रतिपादनार्थमाहपजवणिस्सामण्णं इत्यादि । पर्यायान्निष्क्रान्तम्-तद्रिकलम्-सामान्य सङ्ग्रहस्वरूपं यस्मिन् वचने तत् पर्यायनिस्सामान्यं वचनम् । किं पुनस्तत् ? इत्याह-'अस्ति' इति, तच्च द्रव्यार्थिकस्य स्वरूपम् प्रतिपादकं वा । यद्वा पर्यायः ऋजुसूत्रनयविषयाद् अन्यो द्रव्यत्वादिविशेषः, स एव च निश्चितं सामान्यं यस्मिंस्तत् पर्यायनिस्सामान्यं वचनम् द्रव्यत्वादिसामान्यविशे-२५ षाभिधायीति यावत् । तच्च अशुद्धद्रव्यार्थिकसम्बन्धि तत्प्रतिपादकत्वेन तत्स्वरूपत्वेनं वा। अवशेषो वचनविधि:-वर्णपद्धतिः सप्रतिपक्षः अस्य वचनस्य पर्यायार्थिकनयरूपः तत्प्रति. पादको वा पर्यायसेवनात् ; अन्यथा कथमवशेपवचनविधिः स्यात् यदि विशेषं नाश्रयेत् ? ॥७॥ १-वक्खे वा० बा०। २-यार्थिक-वृ० वा. बा०। ३-दक प-आ• हा० वि०। ४-रिक्तेषु रूपभवा. बा०। ५-कस्वरू-भां० मा०। ६-त्वावि-वा. बा०। ७ यस्मिन् वचने तन्निःसा-हा. वि०। यस्मिन् वचने तस्मिन् वचने तन्निःसा-आ०। ८-व्यार्थिकं स-बृ०। ९-नच वा. बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy