SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३५८ प्रथमे काण्डे शक्ता यतः साधारणतया स्वसन्ततावेव प्रतिभाति न सन्तानान्तर प्रति साधारणमर्थस्य प्रकाशयति अन्वयबलेनानुमानस्य प्रवृत्तेः तस्य च साधारण एव परिच्छेदात् , नानुमानं 'अदृष्टमेवायमर्थमवगच्छति' इति एवं साधारणतां वस्तुनः प्रतिपादयति यथा च साधारणमायां(णतायां) न किञ्चित् प्रमाणं प्रवर्तते तथा प्रतिपादितमद्वैतं निराकुर्वद्भिः। ततोऽसाधारणतया बोधवन्नीलादिकमपि ५हृदिता ??] न च समानकालप्रतिभास(सा)विशेषेऽपि चिद्रूपतया बोधो ग्राहकः अर्थस्त्वचिद्रूपत्वाद् प्राह्यः यतो दर्शनस्यापरोक्षात्मतैव चिद्रूपता अपरोक्षताव्यतिरिक्तायाः चिद्रूपतायाः केनचिदप्रतिपत्तेः सा च नीलादेरपि स्वरूपभासमानमूर्तेरस्तीति कथं ना(न) बोधात्मकता? न च नीलादेवहीरूपतया प्रकाशनाद् ग्राह्यता, संविदोऽपि(?)नीलादिकमपि हृदि प्रतिभास(समा)नाया बहीरूपतासद्भावाद् ग्राह्यताप्रसक्तेः [?? अथ संविदो ग्राहकत्वं बाह्योन्मुखतया प्रकाशता, असदेतत्; संविदाकार१०व्यतिरेकेण तंत्र तस्य भेदप्रतीतेकता एवं तर्हि पदार्थानुभवोऽप्यध्यक्षतो मिन्नः प्रतिभातीति कथमेकत्वाध्यवसायेऽपि न तस्य भिन्नता ??] ततो नीलात्मे(त्मै)वाऽपरोक्षरूपः प्रतिभाति तयति. रिक्तस्यानुभवात्मनो नीलग्राहकस्यादर्शनात् स्वरूपेणाप्रतिभासमानस्य चार्थव्यवस्थापकत्वासंभवात् स्वसंवेदनरूपी नीलादयः सिद्धाः । अथ प्रकाशमाननीलव्यतिरिक्तप्रकाशाभीवा(वात्) 'नीलस्य प्रकाशः' इति भेदप्रतिपत्तिर्न स्यात्, असदेतत् ; भेदाभावेऽपि 'शिलापुत्रकस्य शरीरम्' इति १५ भेदाध्यवसायदर्शनात् । अथात्र अभेदस्य प्रत्यक्षताद् भेदा वाच्यते (क्षत्वाद् भेदो बाध्यते)। ननु नील-तद्धियोरपि "भेदोल्लेखः कल्पनारचितोऽविनिर्भागावभासाद् बाध्यत एव [?? अध्यक्षत परोक्षा संविदपगम्यते तेनापरोक्षनीलावभासतदुद्धरपि परिच्छेदपुरिसच्छिरिति न दूषणावकाशः पैरोक्षेव बुद्धिरर्थमुद्भासयति ??] अर्थस्तु बहिर्देशसंबद्धः प्रत्यक्षमनुभूयते । आह च भाष्यकार: "स हि बहिर्देशसंबन्धः(वद्धः) प्रत्यक्षमुपलभ्यते" [मीमांसाद पृ०७ पं० २३] इति, असदेतत् । २०Qट्यध्यक्षतामन्तरेण नीलादेस्तद्वाह्यत्वायोगात् । यदि ह्यपरोक्षा बुद्धिीलप्रतिभासकाले भवेत तदा युज्येत वक्तुम्-'बुद्धिरर्थान् गृह्णाति' इति, यदा तु बुद्धिस्तदा न प्रतिभाति तदा नीलादेरपरोक्षस्याऽप्रादुर्भाव एवोक्तः स्यात् न ग्राह्यता । किञ्च, यथा परोक्षार्थसद्भावात् तदवभासिनी बुद्धिरनुमीयते तथात्मना(नो) व्यापाराध्यक्षतया प्रतिभासनात् सा तदवभासिन्यप्यनुमीयताम् । न चात्मनो. ऽपि ग्राहिका 'अहम्' इति बुद्धिरस्त्येव इति वक्तव्यम्, परोक्षत्वे तस्याग्राहकत्व(त्वा)योगात् २५ स्वरूपेण वात्मा प्रतिभातीति स्वसंवेद(द्य) एव युक्तः । [?? न चात्मा सत्तादिरूपेण ग्रोह्यः (ग्राहकः) तत्पक्षरूपेण ग्राह्य इति ग्राह्यग्राहकयोर्भेदोऽस्तीति वक्तव्यम्, सत्तादिपरिच्छेदे आत्मपरि १ शक्त्या य-आ० । २-नस्य वृ-वा० बा० विना। ३-मानमह-वा० बा०। ४-मर्थ वगभां० मा. आ. हा० वि०। ५-णतां वास्तु-वा० बा०। ६-मायायां वा. बा. विना। ७ अद्वैतनिराकरणं च पृ० २८५५०६। ८-या वाधवन्नीलादिकमपे हृदिता वा० बा०। ९कथं तांबो-हा। १०-ह्यतःप्रभां० मा० आ० हा०वि०। ११ तत्र स्या मे-वा० बा०। १२-प्रतीतेर्नेक-आ० हा० वि०। १३-स्यादर्शनादर्शनात् वा० बा० भां० मा० हा० । १४-स्य वा-मां० विना। १५-पादी नी-वा० बा०। १६-भा. वनी-वा. बा. विना। १७-दाव्यय-वा. बा. भां. मांहा. वि.। १८-तद्वितयो-भां० मा हा०वि०। १९ भेदाल्लेख दाल्लेख क-भां• मां० । भेदाल्लेखक-आ• हा० वि० । २०-रचितोवनिर्भागाद्विभासाद आ• हा० वि० ।-रचितोवनिर्भागाद्वि भा द् भां० मा । २१-ध्य त प-वा० बा० । २२-परोक्षे च वा. बा० । २३ "स बहिर्देशसंबद्ध इत्यनेन निरूप्यते"-श्लो० वा. शून्य. श्लो. ७९ पृ. २९१ । "स बहिर्देशसंबद्ध इत्यनेन ननूच्यते"-तत्त्वसं. का. २०७० पृ०५७८ । "आकारवान् बाह्योऽर्थः स बहिर्देशसंबद्धः प्रत्यक्षमुपलभ्यते इत्यनेन प्रन्थेन भाष्यकृता शबरेणxxxप्रतिपादितम्"-तत्त्वसं• पञ्जि० पृ. ५७८ ५० १५ । २४ बुद्ध्येध्यक्षता-मां० । बुध्यक्षता-हा० वि०। २५-राक्ष-वा. बा०। २६-माहाकत्वयो-वा. या०। २७-ण चा-वा. बा०। २८ न वात्मा हा०। २९ प्राहाः वा. बा. आ०। ३०-च्छेदे आत्मना परिच्छेदात् आ० हा• वि० ।-च्छेदे त्मनाऽपरिच्छेदात् वा. बा. ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy