SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेकत्वायोगान् । न च स्वसंवेदनेनानिश्चयात्मनाऽनिश्चितो निश्चयः प्रत्ययव्यवस्थापकः, इति मिति ल्पकखसंवेदनवादिनः प्रत्ययासिद्धेः कथं नाश्रयासिद्धःप्रकृतो हेतुः? ___ यदपि भवतु वा सामान्यं तथापि तस्या(स्य) भेदेभ्योऽर्थान्तरत्वे मिन्नेष्वमेदाध्यवसायो माथि रेव' इत्यादि, तदप्ययुक्तम् : एकान्त मिन्नस्य सामान्यस्य भिन्नेष्वमेदप्रत्ययहेतुत्वेनानभ्युपगमा । ५न ह्यन्येनान्ये समाना अभ्युपगम्यन्ते किन्तु स्वहेतुभ्य एव केचित् समाना उत्पन्नास्तथैव गवादि प्रत्ययविषयाः। यंदपि 'अनन्तरत्वेऽपि सामान्यस्य' इत्यादि, तदप्यसत् : अनर्थान्तरत्वेनैकान्तेन तस्थान पगमान्न तत्पक्षभावी भ्रान्तत्वादिदोषः प्रत्ययस्य।। यंदर्पि 'यत्रैव हि कृतसमया ध्वनयः स एव तेपामर्थः, न च समयः शब्दानां परमात १० सम्भवति.' तदप्ययुकम् :मामान्य-विशेषरूपस्य वस्तुनः पारमार्थिकस्य सङ्केत-व्यवहारकालव्यापकस प्रमाणसिद्धत्वात् । यद्यपि शावलेयादयो व्यक्ति विशेषणः परस्परं नानुयन्ति तथापि समानपरिणाम स्वरूपतया क्षयोपशमविशेषाविभूतप्राक्प्रदर्शितव्याप्निग्रहणस्वरूपक्षाने तथैव प्रतिभासमानाः सहे. नविषयतामुपयान्त्येव, अगोरूपव्यावृत्तेषु सङ्केत-व्यवहारकालव्यानिमत्सु भावेष्वगोशब्दव्यावृत्ता शब्दस्वरूपस्य सङ्केतितत्वाद् देशान्तरे कालान्तरे च ततः शब्दात् तदर्थप्रतिपत्तिराव्यमिचारि १५ण्युपजायत एव । एकत्वं तु शब्दाऽर्थयोः शब्दप्रतिपत्तावनङ्गमेव, तदन्तरेणापि सङ्केतस्य कर्तु शक्यत्वात् सार्थकत्वाच्च।। तेन 'ये यत्र भावतः' इत्यादिप्रयोगे 'न भवन्ति च भावतः कृतसमयाः सर्वस्मिन् वस्तुनि सरें ध्यनयः' इत्यसिद्धो हेतुः, यथोक्तवस्तुनि समयस्य प्रतिपादितत्वोत्। यदपि 'हिमाचलादिषु सङ्केतव्यवहारकालव्यापकेषु सङ्केतः सम्भविष्यति' इत्याशय 'तेज २० प्यनेकपरमाणुरूपत्वान्न सङ्केतः' 'इंति, तदप्ययुक्तम्: समानासमानकपरिणतिरूपस्य वस्तुमा साधितत्वात् । यंदपि 'उदयानन्तरापवर्गिषु स्वलक्षणेपु सङ्केत उत्पन्नानुत्पन्नेवशक्यक्रियतः(क्रियः)' इति, तदप्यसङ्गतमः एकान्तेनोदयानन्तरापवर्गित्वस्य भावेष्वसिद्धेः । अथान्ते क्षयदर्शनात् प्रागपि तस्स. भावसिद्धेस्तसिद्धिः, नन्वेवमादौ स्थितिदर्शनादन्तेऽपि स्थानुतासिद्धेर्विपर्ययसिद्धिप्रसङ्गः । अयान्ते २: स्थर्यानुपलब्धेर्न विपर्ययसिद्धिः, आदी क्षणक्षयानुपलक्षणात् क्षणक्षयसिद्धिरपि न स्यात् । सरशा परापरोत्पत्निविप्रलम्भात् क्षणक्षयस्यादावनपलक्षणमिति चेत. स्यादेततयदि कतधित अणि सिद्धं स्यात्, तच्चासिद्धम् तत्र साधकहेत्वभावान् । कृतकन्वात् तसिद्धिरिति चेन्, न; साध्यसा धनधर्मभदौत् सिद्धी (भेदाऽसिद्धौ) ततस्तसिद्धेरयोगात् , योगे वा स्वात्मनोऽप्यान्मना सिमित म्गात् । न च व्यावृत्तिभेदात् कृतकत्वाऽनित्यत्वयोर्भेदः, यतस्तद्भेदः स्वतो"वा, व्यवच्छेचाद्वा, ३. आरोपाद् घा, बुद्धिप्रतिभासभेदाद् वा भवेत् ? न तावन् स्वतः, स्वतो मेरे भेदस्य वस्तुत्वम्, वस्तुवे च कथं न वस्तुत्यपक्षभावी दोषः ? यस्तुनधानेकान्तात्मनो भेदाभेदात्मकतया सिद्धेः सिद्धोना सिद्धान्तः । व्यवच्छेद्यभेदादपि न व्यवच्छेदभेदः, अनित्या(त्यत्वा)दिव्यवच्छेद्यस्य निस्यादेर्व्यवच्छेचस्प यम्नुनोऽभावाद् भेदाभाषप्रसक्तेः। कल्पिनव्यवच्छेचव्यवच्छेदेन तद्भेदाभ्युपगमे तत्र कल्पनाऽपि इतरम्यवच्छेदेन इत्यन्योन्यव्यषच्छेदेन व्यवच्छेदयोर्म्यवस्थितस्वरूपत्वात् कथं नेतरेतराभयदोषा! निश्चितः प्र-१०। पृ. 16 पं. १० । ३ तम्याऽमे-मां. मां । पूर्वगाठानुमारेण 'तस्य मेदे. योऽन्तान' इति ममर । -नाभ्यु-अ.। . गम्यने वि०।६ पृ. ११.१३। ७.१४ पं."। ८ पिनत्रय वा. व. नानुपपत्तिस्तथा भां. मां.। १.-णामः स्वरू-आ.। "-बि. भतिमा भा.मौ.। १२ पृ. २६ पं. १६. १३ पृ. 1.पं. १९। १४ पृ.१.४५.२.। १. प्र. पृ. ५.१.। १६ पृ. १७६ पं.।। १. पृ. १७६५..। १८ पृ. २४२ पं. २१। १. पृ.१७." ..वं म्यान् आ. वि.। १ तथारिस-बा. पा.हा. नथा सि-भा. 4.। दाप्यारम सि.पा . विना । ०१-खात्मनोप्यात्मनो सि-मा. म.। स्वारमनाया रमना मि माम्बाग्मना सिपा.पा.। २४-तो म्य-बा. बा.बिना। २५-वस्तुबा. बा.. . अनित्यत्वादिन्यवच्छेदस्य नित्याययंपदस्थ बस्नुनो-बा• वा..। मनिस्यत्वादिम्पपी पद बस्तुनोऽभावान्-आ.वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy