________________
[२५
दीपोत्सवकल्पः ॥]
जनानामाददानः स्वं, नि:स्वं विश्वं करिष्यति । ज्वलता ज्वलनेनैवं, तृणशून्यं वनं यथा ॥१२३।। अतिवृष्ट्या खनन्तः, क्ष्मां जलदा निधिसङ्गतम् । धनं प्रकाशयिष्यन्ति, तस्य कोशाभिवृद्धये ॥१२४।। नगरे पर्यटैस्तत्र, पञ्चस्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् , 'कैरेते कारिता' ? इति ॥१२५।। कथयिष्यन्ति तेऽप्येवं, 'पुरासीद्विश्वविश्रुतः । नन्दनामक्षितिपतिः, धनैर्धनदसन्निभः ॥१२६।। हिरण्यमस्ति स्तूपेषु , तेनेह निहितं बहु । नादातुं तत् क्षमः कोऽपि बभूव पृथिवीपतिः' ॥१२७।। कल्किराजस्तदाकर्ण्य, भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् , हिरण्यं च ग्रहीष्यति ॥१२८।। सर्वतोऽपि पुरं तच्च, सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद् गणयिष्यति ॥१२९।। कल्किना खान्यमानायास्तदा च स्वपुरावने । नाम्ना लवणदेवी गोरुत्थास्यति शिलामयी ॥१३०।। चतुष्पथेऽवस्थिता सा, भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृङ्गाग्रभागेनोद्घट्टयिष्यति ॥१३१।।
विक्रमसंवत्सर १३०१ उभयराज्यं जाते १७७१ । एवं काले प्रवर्तमाने नर्मदातटे सोलंकीयवंशे श्रीविसलदेव नामा महाराजाधिराजो भविष्यति । ततः श्री विसलदेवराट् अभिषेकं सं. १३०१ वर्षात् कलङ्कीजन्म अर्वाक् तिष्ठति वर्ष १४३ (१४३१) । एवं जिननिर्वाणदिनात् सं. १६९८ कल्कीराजा कुमारावस्था वर्ष १४ अनन्तरं कल्कीराजा भविष्यति । कल्की राज्यं वर्ष ७२ । सर्वायुः ८६ । सर्वाङ्कमिलने वर्षसहस्र २००० । एतत् भस्मकग्रहप्रमाणम् । अनन्तरं कल्कीपुत्रो दत्तो राजा भविष्यति । सम्यक्त्वधरो । परमश्रावको। दिने दिने जिनबिम्बं प्रतिष्ठाकयभोजनं करिष्यति । तस्य पुत्रो जितशत्रुराजा तस्य तु मेघघोषनामा पुत्रो एवं अन्यान्यराजवंशे अपश्चिमो विमलवाहनो राजा भविष्यति । वर्ष २१००० ।
१-२. एतौ श्लौको केवलं A मध्ये स्तः । ३. केनैते |C९४॥ ४. स्वेन A । ५. सोऽर्थार्थः A ।
D:\chandan/new/kalp-1/pm513rd proof