SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] [७ इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः । व्यक्तः सुधर्मामण्डितमौर्यपुत्रावकम्पितः ॥३३॥ अचलभ्रातामेतार्यप्रभासश्च पृथक्कुलाः । वीरस्यैकादशाभूवन् , गुणिनो गणधारकाः ॥३४।। सर्वलोकोपकाराय, त्रिलोकीतिलकः प्रभुः । विजहार धरापीठे, भव्याम्भोरुहभास्करः ॥३५॥ चतुर्दशसहस्राणि, श्रमणा जज्ञिरे प्रभोः । चन्दनाद्याश्च षट्त्रिंशत् , सहस्राणि तपोधनाः ॥३६।। लक्षमेकोनषष्टिश्च, श्रावका: शतकादयः । अष्टादश सहस्त्राणि, लक्षाश्च श्राविकास्त्रयः ॥३७॥ अथ निर्वाणसमयं, स्वस्य ज्ञात्वा जिनेश्वरः । चक्रे पुर्यामपापायां, चातुर्मासिकमन्तिमम् ॥३८॥ स्वयं श्री वर्धमानस्तु , षोडशप्रहरावधि । व्याख्यां लोकोपकाराय, निर्वाणसमये व्यधात् ॥३९॥२ अन्तिमदेशना - "पुमर्था इह चत्वारः, कामार्थों तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनौँ परमार्थतः ॥४०॥ अर्थस्तु मोक्ष एवैको, धर्मस्तस्य च कारणम् । संयमादिर्दशविधः, संसाराम्भोधितारणः ॥४१॥ अनन्तदुःखः संसारो, मोक्षोऽनन्तसुखः पुनः । तयोस्त्यागपरिप्राप्तिहेतुर्धर्मं विना न हि ॥४२॥ मार्गं श्रितो यथा दूरं, क्रमात् पङ्गुपि व्रजेत् । धर्मस्थो घनकर्माऽपि, तथा मोक्षमवाप्नुयात्" ॥४३॥ १. गौतमाः A, BI २. चत्तारि परमंगाणि दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ॥३९-१॥ इयं गाथा A. I मध्ये अस्ति, अन्यत्र नास्ति, अस्मिन् स्थाने, प्रतौ 'पुमर्था इह' इत्यादयश्चत्वारः श्लोकाः दृश्यन्ते, अन्यत्र न सन्ति । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy