SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [ ९ ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥] [ २६९ साक्षीपाठ "सेणिअ १ सुपास २ उदए ३ पोट्टिल अणगार ४ तह दढाऊ ५ अ । कत्तिअ ६ संखे अ ७ तहा नंद ८ सुनंदे ९ अ सयए अ १० ॥१॥ बोद्धव्वा देवई चेव ११ सच्चइ १२ तह वासुदेव १३ बलदेवे १४ । रोहिणी १५ सुलसा १६ चेव तत्तो खलु रेवती १७ चेव ॥२॥ तत्तो हवइ सयाली १८ बोद्धव्वे खलु तहा भयाली य १९ । दीवायणे अ २० कण्हो २१ तत्तो खलु नारए चेव २२ ॥३॥ अंबडे अ २३ तहा साईबुद्धे (चरमे ) अ २४ होइ बोद्धव्वे । उस्सप्पिणि आगमेस्साए तित्थयराणं तु पुव्वभवा" ॥४॥ इति प्रवनचसारोद्धारेऽप्येवं दृश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अन्तकृत्सूत्रे तु द्वादशस्तदुक्तं-“आगमेस्साए उस्सप्पिीए पुंडेसु जणवएसु सतदुवारे नयरे बारस णाम अरहा भविस्सइ" त्ति, अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्दिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, ईयांश्च कालो नारकभवाद्यैश्चतुर्भिर्भवैः पूर्वोक्तैः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशदब्दिव्यतिक्रमे, तावान् कालस्तु पूर्वोक्तैर्भवैर्दुष्पूरो वासुदेवजीवस्येति ध्येयं । अत्र चैतेषां पक्षाणां विसंवादे बहुश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयम् । ये च नोक्ता व्यतिकरा जिनानां भाविनामिह । केचित्तेऽत्यन्तविदिताः केचिच्चाविदिता इति" ॥ ભવિષ્યમાં થનારા શ્રીતીર્થંકરોનો કોષ્ટક અત્રે શ્રીજિનસુંદરસૂરીશ્વરજીમ.ના બનાવેલ શ્રીદીપાલિકાકલ્પમાં આવતા ભવિષ્યમાં થનારા શ્રીતીર્થંકરદેવોના નામો તથા જીવોના નામોને અનુલક્ષીને કોષ્ટકમાં તથા ગ્રન્થાન્તરોમાં આવતા મતાન્તરો પણ કોષ્ટકાદિમાં આપેલ છે, છતાં તત્સંબંધી જે કાંઈ વિશેષ સમ્બન્ધ તથા માહિતી ઉપલબ્ધ થયેલ છે તે અહીં નીચે આપવામાં આવે છે— શ્રી વીરભગવાનના શાસનમાં બાંધેલ તીર્થંકરનામકર્મ-જીવોના નામો શ્રીઠાણાંગસૂત્ર નવમા ઠાણાંગનો પાઠ-૧ "समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरनामगोत्ते कम्मे निव्वत्तिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९" (सू. ८६१) टीडामांथी- १ श्रेशि-राम प्रसिद्ध, २ सुपार्श्व वीरप्रभुना अडानो भव, उ. उद्यायीझेशिडपुत्र, ४-पोट्टिस अरागार अप्रसिद्ध छे, प. दृढायुष अप्रसिद्ध छे, ६-७. शंज-शत D:\chandan/new/kalp-p/pm5\2nd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy