________________
विषयानुक्रमणिका
विषयः
પ્રકાશકીય
સંપાદકીય
પ્રકાશનનું નિવેદન
ગ્રંથકારનો પરિચય અને પ્રાક્કથન
સંપાદકીય
विषयानुक्रमणिका
कलिकालसर्वज्ञाऽऽचार्यवर्य श्रीहेमचन्द्रसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ श्रुतस्थविराचार्यदेवश्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः ॥
पृष्ठक्रमाङ्कः
७-८
८-११
૧૨ ૧૩-૧૪ ૧૫-૨૭
२८
३-४६
४७-६८
६९-८६
८७-१२२
१२३-१३८
१३९-१४६
१४७-१७०
परिशिष्टम् [१] अपापापुरी [ संक्षिप्त ] कल्पः ॥
१७१ - १९२ १९३ १९४-१९८
परिशिष्टम् [ २ ] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥ परिशिष्टम् [३] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ १९९-२०३ परिशिष्टम् [४] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ २०४-२११ परिशिष्टम् [५] अज्ञातकर्तृकदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥
२१२-२१४
परिशिष्टम् [ ६ ] दीपालिकाकल्पसंग्रहान्तर्गतसंस्कृतकल्पानां
विशेषनाम्नामकाराद्यनुक्रमः ॥
परिशिष्टम् [ ७ ] दीपालिकाकल्पसंग्रहान्तर्गतप्राकृतकल्पयोविशेषनाम्नामकाराद्यनुक्रमः ॥
परिशिष्टम् [ ८ ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥
परिशिष्टम् [ ९ ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य
विशेषपदार्थाः ॥
श्रीजिनप्रभसूरीश्वरविरचितः दीपोत्सवकल्पः ॥
श्रुतस्थविराचार्यदेव श्रीजिनसुन्दरसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्री अज्ञातकर्तृकः दीपालिकाकल्पः ॥
श्रीलक्ष्मीसूरिविरचितं दीपावलिकापर्वव्याख्यानम् ॥ पाठक श्रीउमेदचन्द्रविरचितं दीपमालिकाव्याख्यानम् ॥
श्रीउपाध्यायगुणसागरगणिविरचितं दीपालिकाव्याख्यानम् ॥
२१५-२२३
२२४-२२९
२३०-२५६
२५७-२७६