SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ परिशिष्टानि परिशिष्टम् [१] अपापापुरी[ संक्षिप्त ]कल्पः ॥ सिद्धार्थोक्त्या वनान्ते खरकसुभिषजाभ्यञ्जनद्रोणिभाजः, शल्ये निष्क्रि( ष्कृ? )ष्यमाणे श्रुतियुगविवरात्तीव्रपीडार्दितस्य । यस्या अभ्यर्णभागेऽन्तिमजिनमुकुटस्योद्यदाश्चर्यमुच्चैश्चञ्चच्चीत्काररावस्फुटितगिरिदरी दृश्यतेऽद्यापि पूरः ॥१॥ चक्रे तीर्थप्रवृत्तिं चरमजिनपतिर्य वैशाखशुक्लैकादश्यामेत्य रात्रौ वनमनु महसेनाह्वयं जृम्भिकातः । सच्छात्रास्तत्र चैकादशगणपतयो दीक्षिता गौतमाद्या, जग्रन्थीदशाङ्गी भवजलधितरी ते निषधात्रयेण ॥२॥ यस्यां श्रीवर्धमानो व्यहमनशनकद्देशनावष्टिमन्त्यां, कृत्वा श्रीहस्तिपालाभिधधरणिभुजोऽधिष्ठितः शुल्कशालाम् । स्वातावूर्जस्य दर्श शिवमसमसुखश्रीनिशान्तं निशान्ते, प्रापत्पापास्तपापान् विरचयतु जनान् सा पुरीणां धुरीणा ॥३॥ नागा अद्यापि यस्यां प्रतिकृतिनिलया दर्शयन्ति प्रभावं, निस्तैले नीरपूर्णे ज्वलति गृहमणिः कौशिके यन्निशासु । भूयिष्ठाश्चर्यभूमिश्चरमजिनवरस्तूपरम्यस्वरूपा, साऽपापा मध्यमादिर्भवतु वरपुरी भूतये यात्रिकेभ्यः ॥४॥ ॥ इति श्रीअपापाकल्पः ॥ ॥ ग्रं० १०, अ० २१ ॥ १. अयं कल्पः श्रीजिनप्रभसूरिविरचिते विविधतीर्थकल्पे १४ क्रमाङ्केनाऽस्ति । D:\chandan/new/kalp-p/pm5\2nd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy